SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ धर्मप्रतिपादनमा गिरा नौकया नास्तिरमागरजीवोजगारन्दजुष्टो धरित्र्यां विहरन भव्यांभोजविकसने र सप्तसप्तिखि भवदावानलदग्धानां जीवानां शरणाग नामधारशिरिखावृतकल्पया गिरा शीतलयननेकदुरितानलदग्शनां जीवानां चेतांसि सान्त्वयनेकदाऽनवराजधानीविलसितं हस्तिनापुरनामकं नगरं हीरसूरीश्वरनामाचार्योऽयासीत् / तदा चतुर्विधसंघजनेन वादित्रघोषपूर्वकं प्रत्युज्जग्मे, मादरं संघजनेन वन्दितः परमाचार्यो ग्रामं प्रविश्य ससंघ उपाश्रयं प्रातस्तदा श्रावकैः सोत्साहं प्रभावना कृता / स्वधर्मानुयायिनामन्येषां चाग्न आचार्येण जनहृदयान्धकारनिवारिणी देशनाभिदधे, पश्चाद गृहिणः - स्वस्वस्थानं गताः, सायो जलान्नादिदानेन प्रतिलामिता एप एव हि गृहिधर्मः पूज्यानामातिथ्यं करणीयम् पात्रे दानश्च // एवंपुनःपुनराचार्यो हीरसूरीश्वरस्तत्पत्तनमाजगाम परंच प्रथमागमनसमय / / एव पातशाहेरकवरस्य मतिमुखावलोकनं जैनधर्मतत्त्वदर्पणे कारितवानाचार्यों हीरसूरीश्वरस्तेन तस्याचार्योपरि बहुपानमासीत् / पुरातनेतिहासप्रकरणे बोधदायिनामग्रगण्य आचार्योऽमरकीर्तिगलभत, तदानीं स्वपरिचयसमागतानां जीवानांमध्ये केचन तस्य पीयूपवर्षिण्या वाचया भूरिशो जना जैनधर्मतत्त्वं बुभुत्समानास्तस्य शरणमीयुस्ततः कतिपयजनाः प्राप्तसम्यक्त्वाः केचन स्वीकृतश्रावकधर्मा अभूवन // तैराचार्य कीदृशो
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy