Book Title: Amar Kosh Author(s): Bramhanand Tripathi Publisher: Chaukhamba Surbharti Prakashan View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २ ) 'इन्द्रश्चन्द्रः काशकृत्स्नाऽऽपिशली शाकटायनः । पाणिन्यमर जैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ॥ इति । परिचयः - अयं हि कोषकारोऽमरसिंहः कदा कुत्र जनिमलभतेति विषये पण्डिता नाद्यापि कमपि निर्णयमवापुः । अतोऽत्र विषये विभिन्नविदुषां मतानि प्रस्तुयन्ते । केचन ज्योतिर्विदाभरणान् 1 'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्क बेतालभट्टघटखपं रकालिवासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य' ॥ इति पद्यं प्रमाणपदवीमुपस्थापयन्तः ख्रिस्ताब्दात् प्राक् प्रथमे शतकेऽस्य समयं समर्थयन्ते । विल्सन्- महोदयस्तु ५०० मिते ख्रिस्तीयाब्देऽयमासीदिति स्वीकरोति । डॉक्टर के महानुभावो वृहत्संहिताया उपोद्घाते निर्दिशति यद् वराहमिहिरामरसिंह समकालिकाविति । एतस्य मतेऽयं ख्रिस्तीयषष्ठशतकस्य पूर्वार्धे समभूदिति । वेवर महाभागस्तु कथयति यद् अमरकोपादतिरिक्ताः समेऽप्यन्ये कोषाः ख्रिस्ताब्दीयकादश-द्वादशशतकान् पश्चादवर्तिन एव । तस्माद् अमरसिंहोऽपि नातिपूर्वकालिक, इत्येषा चर्चा 'हिस्ट्री ऑफ संस्कृतलिटरेचर' नाम्नि ग्रन्थे सुलभा । यद् 'वेवर ः ' कथयति - 'अमरकोष' एव सर्वप्राचीन इति न तद्वचः श्रद्धेयम् । यतोऽमरसिंहः स्वकीये को एवं निर्दिशति यत् 'समाहृत्यान्यतन्त्राणि' अतस्तदानीमन्येऽपि कोषाः सुलभा नूनमासन्निति । अस्य बौद्धमतानुयायिता तु अहमहमिकया पुरो धावति, न चात्र किमपि वक्तव्यमस्ति । कतिपये पुराणेषु वद्धादराः कथयन्ति यद् अग्निपुराणम्एवास्याधारशिला | नवीनास्तु नैवं मन्वते । साम्प्रतिका विद्वांसस्तु-अमरकोषस्थशब्दविन्यासविशेपानालोक्य एतस्य कालपरिधिमेवं निर्णेतुं यतन्ते । यदयं प्रायः २२५ ईशवीयवत्सरेभ्यः पत्राद्वर्ती भवितुं नैव शक्नोतीति । श्रूयते यद् भग वाञ्शङ्कराचार्यः शास्त्रार्थे बौद्धान् पराजित्य तेषां समस्तं साहित्यं यदा समुद्र न्यमज्जयत् तदा एतस्य गुणगणैकबद्धादरः सः केवलम् 'अमरकोषम् ' एव ततो जग्राह, इति । श्रीमदमरसिंहस्य परिचायिकाऽन्यतमा सूक्तिरेवं समुपलभ्यते । यथा'ब्राह्मण्यामभवद् वराहमिहिरो ज्योतिर्विदमग्रणी राजा भर्तृहरिश्च विक्रमनृपः क्षत्रात्मजायामभूत् । वैश्यायां हरिचन्द्रवैद्य तिलको जातच शङ्कुः कृती शूद्रायाम् - 'अमर : ' षडेव शबरस्वामिद्विजस्यात्मजाः ॥ इति । १. 'खुरणाः स्यात् खुरणसः प्रज्ञः प्रगतजानुकः । ऊर्ध्वज्ञरूर्ध्वजानुः स्यात् संज्ञः संहतजानुकः || अमरः २।६।४७ । For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 304