Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 265
________________ 254 अलङ्कारमणिहारे अथ वर्णनियमः. तत्रापञ्चवर्गीणचित्रं यथा, ममैव प्रपन्नानन्दस्तुतौ सरसिरहालयवासा या सा शिशिरांशुहारिलवहासा । वरसारसशालिशया सरसा सा श्रीविशिश्रिये शिरसा ॥ २३४७ ॥ लवहासो मितहसनम् । सा श्रीः शिरसा विशिश्रिये आश्रिता। अत्र कचटतपवर्गीयवर्णवैधुर्येण यकारादिवर्णा एव न्यबध्यन्त। इदमेवास्पर्शवर्णचित्रम् ॥ यथावा वासवसवहर सवहरवरवश्यासुरवरासशौर्य हरे । वल्लववलयसहाय स्वयं श्रिया सह विहारशीलाव्याः ॥ २३४८॥ वासवसवस्य इन्द्रयागस्य हर । सवहरवरस्य शम्भुदत्तवरस्य वश्य: यः असुरवरः बाणासुरः तं अस्यति निरस्यतीति तथोक्तं शौर्य यस्य तस्य संबुद्धिः। वल्लववलयस्य गोपोलजालस्य सहाय श्रिया सह विहारशील हरे! स्वयं मत्कृतकिंचित्कारमनपेक्ष्य अव्याः रक्ष । इदमपि पूर्ववदपञ्चवर्गीयचित्रम् ॥ अनन्तस्थोष्मवर्णचित्रं यथा कनककनदनयधामा घनभूमा काऽपि जगदधिपभामा । दलां मम मतिमत्तामतिमत्तानां पदा. न्तिकं मा गाम् ॥ २३४९ ॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330