Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
लक्षणश्लोकाः
315
भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥ एवं द्विधा विभागे तु भेदानां विंशतिभवेत् । त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां क्रमात् ॥ एवमन्त्यादिकाद्यान्तमध्यादीन्यादिमध्यगम् । अन्त्यमध्यं च मध्यान्त्यमेतेषां च समुच्चयाः ॥ एकैकपादे नियता नियतकमशालिनः । यम्यन्ते चेदादिमध्यान्तभागास्तद्भिदाश्शतम् ॥
पुनरुक्तवदाभासः पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः । पुनरुक्तवदाभासस्स नामाख्यातगोचरः ।। शब्दैकनिष्ठश्शब्दार्थद्वयस्थश्चेत्यसौ द्विधा । सभङ्गाभङ्गभेदेन द्विधा शब्दैकसंश्रयः ।।
अपशब्द वदाभासः निवर्तते साधुभावज्ञानाद्यत्रापशब्दधीः । अपशब्दवदाभासस्सोलंकारो निगद्यते ॥
अव्ययाभासः पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने । यथाऽव्ययवदामासश्चित्रं तमाम तद्विदुः ।।
तिङन्तवदाभासः यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः । ततिङन्तवदाभासचित्रं चित्रज्ञसंमतम् ॥
सा
बाते॥

Page Navigation
1 ... 324 325 326 327 328 329 330