Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
लक्षणश्लोकाः
313
~
~
~
~
अङ्गाङ्गिभावसङ्करः अप्रधानालंक्रियया प्रधानालंक्रिया यदि । उज्जीव्येत तदाऽङ्गाङ्गिभावसंङ्कर इष्यते ।।
समप्राधान्यसंकरः अन्यालंकारगर्भंवोनाते काऽप्यलकृतिः । अन्यया तुल्यकाले चेत्समप्राधान्यसङ्करः॥ ऐककालिकताभावेऽप्यलंकारद्वयं यदि । एकेनोनाते सोपि समप्राधान्यसंकरः ॥
संदेहसंकरः साधकं बाधकं वाऽपि यत्रान्यतरसङ्गहे । प्रमाणं नैव दृश्येत स्यात्स संदेहसंकरः ॥
एकवाचकानुप्रवेशसङ्करः । अभिन्नपदबोध्यास्स्युनानालंकृतयो यदि । तदैकवाचकानुप्रवेशसंकर इष्यते ॥ अर्थयोश्शब्दयोश्शब्दार्थयोर्वाऽप्येकवाचके । अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः ॥
(१९२) शब्दालङ्कारः इत्थमर्थालंकृतयो यथामति निरूपिताः । निरूप्यन्तेऽथ दिङ्मात्रं शब्दालंकृतयः क्रमात् ॥ साम्यं व्यञ्जनमात्रस्य वर्णानुप्रास ईरितः । द्विधा भवेदयं छेकवृत्त्यनुमासभेदतः ॥ ALANKARA IV.
23

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330