Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
316
अलङ्कारमणिहारे
गूढपादचित्रम्
अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत् । चित्रं तत् गूढपादाख्यं चतुर्थाद्यादिगूहनात् ॥
क्रियावञ्चनचित्रम्
क्रियादिकं विद्यमानमपि सन्दर्भकौशलात् । स्पष्टं न दृश्यते चेत्तत्क्रियादेर्वञ्चनं विदुः ।।
सप्तविभक्तिवञ्चनचित्रम्
यत्रैकस्यैव शब्दश्य गुप्तास्सप्त विभक्तयः । तत्र सप्तविभक्तीनां वञ्चनं चित्रमुच्यते ॥
स्वरस्थानव्यञ्जनादिनियमचित्रम्.
स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः । प्रोक्तश्चतुःप्रभृत्येष दर्श्यते सुकरः परः ॥
अपुनरुक्त व्यञ्जनचित्रम्
व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते । चित्रमेतद्विजानीयात्तदना वृत्तवर्णकम् ॥
पद्मादिचित्राणि
पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम् ॥
षोडशदलपद्मम्
एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् । तत्पद्मं षोडशदलं कणिकाष्टिवर्णकम् ॥

Page Navigation
1 ... 325 326 327 328 329 330