Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 297
________________ 286 अलङ्कारमणिहारे निरालोके लोके विमतकथकध्वान्तनिवहैः श्रियःपत्याऽऽज्ञप्तो धरणिमवतीर्यात्तिकृपया। व्यतानीयो भाष्यद्युमणिमखिलाज्ञानहृतये स जीयाच्छ्रीरामानुजमुनिवरात्मा फणिपतिः ।। २४११ ॥ tarararasa यस्य व्यासाचार्यो भारतख्यातकीर्तिः । तच्छ्रीभाष्यं श्रीयतीन्द्रप्रणीत भूयान्नित्यं भूयसे श्रेयसे नः ॥ २४१२ ॥ शेषाद्रीश्वरपादपद्मयुगळी कैंकर्यहेतोः पुरा या घण्टा किल भक्तिनम्रमनसा पद्मासनेनार्पिता । तततन्त्र पिशाचधूननकृते संकल्पतः श्रीपतेः जातायै निगमान्तदेशिकनिभात्कस्यैचिदस्यै नमः ॥२४१३ जिह्वासिंहासनाग्रस्फुटनटनतुरङ्गास्य मञ्जीरशिआस्पर्धानिर्घार्यवाचानिचयनिचुलितप्रत्यनीकप्रचारः । श्रीमान्रामानुजार्यप्रथिततममतश्रीललामार्कधामा नित्यं श्रुत्यन्तविद्यागुरुरिह जगतां भद्रवत्तां विधत्ताम् ॥ २४१४ ॥ संसाराटोपतापक्षपणनिपुणवाग्धोरणीसारणी श्रीः वाणीसंपूज्यपादादिम तुरगमहामन्दुराऽऽनन्द

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330