________________
286
अलङ्कारमणिहारे
निरालोके लोके विमतकथकध्वान्तनिवहैः श्रियःपत्याऽऽज्ञप्तो धरणिमवतीर्यात्तिकृपया। व्यतानीयो भाष्यद्युमणिमखिलाज्ञानहृतये स जीयाच्छ्रीरामानुजमुनिवरात्मा फणिपतिः ।। २४११ ॥
tarararasa यस्य व्यासाचार्यो भारतख्यातकीर्तिः । तच्छ्रीभाष्यं श्रीयतीन्द्रप्रणीत भूयान्नित्यं भूयसे श्रेयसे नः ॥ २४१२ ॥
शेषाद्रीश्वरपादपद्मयुगळी कैंकर्यहेतोः पुरा या घण्टा किल भक्तिनम्रमनसा पद्मासनेनार्पिता । तततन्त्र पिशाचधूननकृते संकल्पतः श्रीपतेः जातायै निगमान्तदेशिकनिभात्कस्यैचिदस्यै नमः ॥२४१३
जिह्वासिंहासनाग्रस्फुटनटनतुरङ्गास्य मञ्जीरशिआस्पर्धानिर्घार्यवाचानिचयनिचुलितप्रत्यनीकप्रचारः । श्रीमान्रामानुजार्यप्रथिततममतश्रीललामार्कधामा नित्यं श्रुत्यन्तविद्यागुरुरिह जगतां भद्रवत्तां विधत्ताम् ॥ २४१४ ॥
संसाराटोपतापक्षपणनिपुणवाग्धोरणीसारणी
श्रीः वाणीसंपूज्यपादादिम तुरगमहामन्दुराऽऽनन्द