________________
प्रन्थोपसंहारः
285
तन्त्रादिमैः । याऽध्यास्ते परकालसंयमिवरास्थानीमिदानीमपि श्रेयस्संविदधातु सैन्धवमुखी सैषा परा देवता || २४०७ ॥
श्रीमद्भाष्यं निशम्याद्भुतमिति शिरसा शारदा श्लाघमाना स्वाच यां स्वीयपीठे सह यतिपतये भाष्यकाराख्ययाऽदात् । सेयं वागीशमूर्तिर्यतिपतिकुरुकेशागमान्तार्यमुख्यैः क्लृप्तार्चा ब्रह्मतन्त्रोत्तमकलिमथनास्थानपूज्या ऽधुनाऽऽस्ते ॥
ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा सीमातीतात्मभूमा मम हयवदना देवता धावितारिः । याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरा दुग्धराशि मेरा सा राजराजप्रभृतिनुतिपदं संपदं संप्रदत्ताम् ।। २४०९ ॥
वन्दे तं देवमाद्यं नमदमरमहारत्नकोटीरकोटीवाटीनिर्यत्त्रनिर्यद्धृणिगणमसृणीभूतपादाम्बुजातम्। श्रीमद्रामानुजार्यश्रुतिशिखरगुरुब्रह्मतन्त्र स्वतन्त्रैः पूज्यं प्राज्यं सभाज्यं कलिरिपु गुरुभिश्ाश्वदश्वोत्त
माङ्गम् ॥ २४१० ॥