________________
ग्रन्थोपसंहारः
287
राशिः । संख्यातीतप्रबन्धप्रशमितविमतत्रातशङ्काकलङ्को मोदान्वेदान्तसूरिर्दिशतु गुरुवरस्सर्वतन्त्र -
स्वतन्त्रः ॥ २४१५ ॥
आदिश्रीवण्शठारिर्यतिपतिरभवद्यत्पदाब्जोपजीव्यः सोऽयं श्रीवत्सवंश्यो वरदगुरुरपि च्छात्रतां यत्र भेजे । द्वैतीयोकावतारो य इह यतिपतेब्रह्म यश्च द्वितीयं छात्रो वेदान्त सूरेस्स खलु विजयतां ब्रह्मतन्त्र स्वतन्त्रः ॥ २४१६,॥
{
यच्चक्राङ्कप्रभावाद्यदुनृपतिमुखाः प्राज्यसाम्राजयगोपा भूपास्सर्वेऽपि खर्वेतरनिजयासर श्रीमहीरपुर्याम् । तेऽमी शेषाद्रिवासाश्श्रुतिमकुटगुरूतंससिद्धान्तसिद्धास्सर्वेऽप्युर्व्या प्रथन्तां यतिकुलपतयो ब्रह्मतन्त्र स्वतन्त्राः ।। २४१७ ॥
डिल्लीशानार्चिताङ्घ्रिर्यतिकुलनृपतेर्यस्तृतीयोऽवतारो दिव्ये देशे समग्रेऽकृत निगमशिरोदेशिकाचीप्रतिष्ठाम्। यश्श्रीमद्ब्रह्मतन्त्रोत्तम यतितिलकास्थानलक्ष्मीनिधानं कुर्वन्नार्तप्रपत्तिं स्फुटनिज महिमां न्यासविद्यामतानीत् ॥ २४१८ ॥