Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 317
________________ 306 अलङ्कारमाणहारे उपायसिद्धये यत्रे क्रियमाणे यदृच्छया। साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥ (७०) विषादनम् यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् । (७१) उल्लासः यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः। आधानं वर्ण्यते पाहुरुल्लासालंकृति तु ताम् ॥ (७२) अवज्ञा न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् । .(७३) अनुसा अनुज्ञा सा गुणौत्सुक्याहोषस्याभ्यर्थना यदि । (७४) तिरस्कृतिः गुणस्य दोषसंबन्धादोषश्चेत्सा तिरस्कृतिः । (७५) लेश: गुणो दोषतया दोषो गुणत्वेनाथवा यदि । वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥ (७६) मुद्रा प्रकृतार्थपरैश्शब्दैमुद्रा मूच्यार्थसूचनम् । (७७) रत्नावळी प्रसिद्धसहपाठानामर्थानां न्यसनं यदि । रखावळी सा विख्याता सक्रमाक्रमताभिदा ॥

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330