Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
लक्षणश्लोकाः
307
(७८) तद्गुणः स्वगुणस्य परित्यागांत्तद्गुणोऽन्यगुणग्रहः ।
. (७९) पूर्वरूपम् स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते ॥ यत्तु स्याहिकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम् । पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥
(८०) अतद्गुणः अतद्गुणं सङ्गतान्यगुणानङ्गीकृति विदुः ।
(८१) अनुगुणः स्वसजातीयगुणवदन्यसान्निध्यतो यदि । उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ॥
(८२) मीलितम् न दृश्यते भेद एव सादृश्यायदि मीलितम् । वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा ॥ पिधीयते वस्तुना चेन्मीलितं तदुदाहृतम् ॥
(८३) सामान्यम् न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम् । गुणतौल्यविवक्षातः परस्य प्रस्तुतेन यत् ॥ ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम् ॥
(८४) उन्मीलितम् स्फूर्ती समानगुणयोर्भदस्योन्मीलितं विदुः ।
. (८५) विशेषकम् द्वयोधर्म्यसंस्फूत्तौ तुल्ययोस्स्याहिशेषकः ।

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330