Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
लक्षणश्लोकाः
(६२) काव्यलिङ्गम्
यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम् । समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते ॥
(६३) अर्थान्तरन्यासः
समर्थनं विशेषस्य सामान्येनास्य तेन वा । आहुरर्थान्तरन्यासं साधम्र्येणेतरेण वा ॥ (६४) विकस्वरः सामान्येन विशेषस्य क्रियते यत्समर्थनम् । पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥
(६५) प्रौढोक्तिः
यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् । प्रौढोक्तिरेषा कथिता जयदेवमुखैर्वधैः ॥
(६६) सम्भावना
सम्भावनं स्याग्रद्येवं स्यादित्यूहोऽन्यसिद्धये ॥
(६७) मिथ्याध्यवसितिः मिथ्यार्थोऽन्यः कल्प्यते चेत्किञ्चिन्मिथ्यात्वसिद्धये । मिथ्याध्यवसितिर्नाम सालंकृतिरुदाहृता ॥
(६८) ललितम्
धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना । तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं
मतम् 11
(६९) प्रहर्षणम् विना यवादभीष्टार्थसिद्धिस्स्याच्चेत्प्रहर्षणम् । अभीप्सितार्थादधिक लाभश्चापि महर्षणम् ॥
305

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330