Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 314
________________ लक्षणश्लोकाः 303 सौकर्यतो निबद्धा चेदयाघातस्सोपि कथ्यते ॥ यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता । अर्थेषु पतिबद्धेषु व्यत्ययो वाऽपि गृङ्खला ॥ (४८) कारणमाळा पूर्वपूर्वैवस्तुभिस्स्यादुत्तरोत्तरकारणैः । गुम्भः कारणमालेषा वैपरीत्येऽपि चेष्यते ॥ (४९) एकावळी उत्तरस्योत्तरस्य स्यात्पूर्व पूर्व विशेषणम् । विशेष्यं वा यदा पाहुरिमामेकावळी तदा ॥ (५०) मालादीपकम् मालादीपकमेतत्याहीपकैकावळीयुतेः । (५१) सारः सैवोत्तरोचरोत्कर्षे सार इत्युच्यते बुधैः । (५२) यथासंयम्. उद्देशक्रमतोऽर्थानां संवन्धो पत्र कथ्यते । पाश्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥ (५३) पर्याय: आधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलं कृतिः ॥ क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः ॥ (५४) परिवृत्तिः निमयः परिवृत्तिस्यादर्थानां स्यात्समासमैः । .

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330