________________
लक्षणश्लोकाः
303
सौकर्यतो निबद्धा चेदयाघातस्सोपि कथ्यते ॥ यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता । अर्थेषु पतिबद्धेषु व्यत्ययो वाऽपि गृङ्खला ॥
(४८) कारणमाळा पूर्वपूर्वैवस्तुभिस्स्यादुत्तरोत्तरकारणैः । गुम्भः कारणमालेषा वैपरीत्येऽपि चेष्यते ॥
(४९) एकावळी उत्तरस्योत्तरस्य स्यात्पूर्व पूर्व विशेषणम् । विशेष्यं वा यदा पाहुरिमामेकावळी तदा ॥
(५०) मालादीपकम् मालादीपकमेतत्याहीपकैकावळीयुतेः ।
(५१) सारः सैवोत्तरोचरोत्कर्षे सार इत्युच्यते बुधैः ।
(५२) यथासंयम्. उद्देशक्रमतोऽर्थानां संवन्धो पत्र कथ्यते । पाश्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥
(५३) पर्याय: आधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलं कृतिः ॥ क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः ॥
(५४) परिवृत्तिः निमयः परिवृत्तिस्यादर्थानां स्यात्समासमैः । .