________________
304
अलङ्कारमणिहारे
(५५) परिसंख्या
एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम् । परिसंख्येति तत् प्राहुरलंकाराध्वयायिनः ॥
(५६) विकल्पः
विकल्पः पाक्षिकप्रातिर्वर्ण्यते चेद्विरुद्धयोः ।
(५७) समुच्चयः
यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः ।
(५८) कारकदीपकम् ऋमिकाणां क्रियाणां चेदेककारकगामिनाम् । गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम् ॥ (५९) समाधिः कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित् । सौकर्य वर्ण्यते यत्र समाधिस्तत्र गीयते ॥
(६०) प्रत्यनीकम्
बलिनि प्रतिपक्षे वा तत्पक्षे वा तिरस्कृतिः । तत्प्रतिद्वन्द्विसायं वा प्रत्यनीक मितीर्यते ॥
(६१) काव्यार्थापत्तिः दण्डापूपिकया यत्रार्थान्तर पतनं भवेत् । काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥ अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेत् । आपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते ॥