Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 319
________________ 308 अलङ्कारमणिहारे (८६) उत्तरम् उन्नतिप्रश्नमथवा निबद्धपश्नमुत्तरत् । साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम् ॥ चित्रोत्तरमलंकारः प्रन्नाभिन्नोत्तरं भवेत् । यच्चोत्तरान्तराभिन्नमुत्तरं तदपीष्यते ॥ (८७) चित्रप्रश्नः । प्रश्नः प्रश्नान्तराभित्रो यदि वान्यार्थगर्मितः । निबध्यते तं कतिचिच्चित्रप्रश्नाख्यमूचिरे ॥ (८८) सूक्ष्मम् अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते । (८९) पहितम् परवृत्तसाकृतचेष्टितं पिहितं मतम् ॥ (९०) व्याजोक्तिः हेत्वन्तरोक्त्या व्याजोक्तिर्यदाकारस्य गृहनम् । (९१) गूढोक्तिः गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥ . (९२) विवृतोक्तिः विवृतोक्तिश्श्लेषगूढं विवृतं कविना यदि । (९३) युक्तिः युक्तिस्स्यान्मर्मणो गुप्तथै क्रियया परवञ्चनम् ॥ (९४) लोकोक्तिः लोकोक्तिस्स्यादसौ लोकमवादानुकृतिर्यदि ।

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330