Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
308
अलङ्कारमणिहारे
(८६) उत्तरम् उन्नतिप्रश्नमथवा निबद्धपश्नमुत्तरत् । साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम् ॥ चित्रोत्तरमलंकारः प्रन्नाभिन्नोत्तरं भवेत् । यच्चोत्तरान्तराभिन्नमुत्तरं तदपीष्यते ॥
(८७) चित्रप्रश्नः । प्रश्नः प्रश्नान्तराभित्रो यदि वान्यार्थगर्मितः । निबध्यते तं कतिचिच्चित्रप्रश्नाख्यमूचिरे ॥
(८८) सूक्ष्मम् अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते ।
(८९) पहितम् परवृत्तसाकृतचेष्टितं पिहितं मतम् ॥
(९०) व्याजोक्तिः हेत्वन्तरोक्त्या व्याजोक्तिर्यदाकारस्य गृहनम् ।
(९१) गूढोक्तिः गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥ . (९२) विवृतोक्तिः विवृतोक्तिश्श्लेषगूढं विवृतं कविना यदि ।
(९३) युक्तिः युक्तिस्स्यान्मर्मणो गुप्तथै क्रियया परवञ्चनम् ॥
(९४) लोकोक्तिः लोकोक्तिस्स्यादसौ लोकमवादानुकृतिर्यदि ।

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330