Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 321
________________ 310 अलकारमणिहारे (१०४) हेतुः साकं हेतुमता हेतुरुक्तश्चेद्धतुरीरितः । केचिद्धेतुमतो हेतोश्चैक्यं हेतुं बुधा जगुः ॥ इत्थं यथामति प्राचामर्वाचां च मतान्यलम् । प्रविचार्य शतं साग्रमलङ्कारा निरूपिताः ॥ रसभावतदाभासभावशन्तिनिबन्धनाः । रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः ॥ अपराङ्गव्यङ्गयभेदा ये प्रोक्ताः प्राक्तनैबुधैः । अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः॥ भावस्य चोदयस्सन्धिश्शबलत्वमिति त्रयः। एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना ॥ (१०५) रसवान् रसे रसा) भावाङ्गेऽप्येष्वाहू रसवबुधाः । (१०६) प्रेयः यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते ॥ (१०७) ऊर्जस्वी भावाङ्गतां रसाभासो भावाभासोऽथवाऽश्नुते । यदा तदेयमूस्विनामाऽलंकृतिरुच्यते ॥ (१०८) समाहितम् समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः । (१०९) भावोदयः भावोदयस्य भावाङ्गभावे भावोदयो मतः ॥

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330