________________
306
अलङ्कारमाणहारे
उपायसिद्धये यत्रे क्रियमाणे यदृच्छया। साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥
(७०) विषादनम् यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् ।
(७१) उल्लासः यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः। आधानं वर्ण्यते पाहुरुल्लासालंकृति तु ताम् ॥
(७२) अवज्ञा न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् ।
.(७३) अनुसा अनुज्ञा सा गुणौत्सुक्याहोषस्याभ्यर्थना यदि ।
(७४) तिरस्कृतिः गुणस्य दोषसंबन्धादोषश्चेत्सा तिरस्कृतिः ।
(७५) लेश: गुणो दोषतया दोषो गुणत्वेनाथवा यदि । वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥
(७६) मुद्रा प्रकृतार्थपरैश्शब्दैमुद्रा मूच्यार्थसूचनम् ।
(७७) रत्नावळी प्रसिद्धसहपाठानामर्थानां न्यसनं यदि । रखावळी सा विख्याता सक्रमाक्रमताभिदा ॥