Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
-
श्रीः
.
अलङ्कारमणिहार लक्षणश्लोकाः.
जयतु श्रीवृषाद्रिस्थं जगत्रितयरक्षणम् । वदान्यं परमं ब्रह्म वक्षोलऽकारलक्षणम् ॥
(१) उपमा... । उद्भता भाति साम्यश्रीरुभयोर्यत्र सोपमा । वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा । पूर्णा लुप्तेत्यलङ्कारतत्त्वज्ञस्सा द्विधोदिता । . उपमानं चोपमेयं धर्मो वाचकमित्यदः ॥ चतुष्टयमुपात्तं चेत्सा हि पूर्णोपमा मता वर्योपमानयोर्द्धर्मोपमावाचकयोरपि । एकदिव्यनुपादाने भवेल्लप्तोपमाऽष्टधा। वाचकस्यात्र धर्मस्य धर्मवाचकयोस्तथा ॥ वर्ण्यवाचकयोलोंपे तत्तल्लुप्ताः खलूपमाः । उपमानस्य लोपे तु तल्लुप्ता पञ्चमी स्मृता । प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोपिदैः । धर्मोपमानलुप्ताऽन्या लोपे धर्मोपमानयोः । अष्टमी धर्मोपमानवाचकानां विलोपमे । एवं कुवलयानन्दप्रकारेणोपमोदिता ॥

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330