Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
लक्षणश्लोकाः
299
(२७) परिकराङ्कुरः विशेष्यं यदि साकूतं भवेत्परिकराङ्कुरः ॥ ...
(२८) श्लेषः वावर्योभयालम्बी श्लेषोऽनेकार्थसंश्रयः । आयोऽष्टधा वर्णपदलिङ्गभाषाविभक्तिभिः ॥ प्रकृतिप्रययाभ्यां च वचनैरश्लेष ईरितः । विभक्त्यादिवशावत्र नानावर्णेकरूपता ॥ श्रूयते स हि विद्वद्भिर्वर्णश्लेष इतीर्यते । पदश्लेषस्स यश्श्लेषः पदभेदनिबन्धनः ।। लिङ्गश्लेषस्स विज्ञेयो हृस्वदीर्घसमासतः । स्त्रीपुनपुंसकानां चेच्छब्दानां तुल्यरूपता ॥ भाषाश्लेषस्तु भिन्नार्थनानाभाषैक्यतो भवेत् । मुपां तिङां च श्लेषश्चेद्विभक्ति श्लेष ईरितः ॥ अश्लिष्टमत्ययकृता प्रकृयोश्चेत्सरूपता । स एष प्रकृतिश्लेषो द्विधा मुप्तिङपेक्षया ॥ प्रकृतिप्रत्ययौघस्यानेकस्य प्रत्ययेर्यदि । श्लिष्टैस्सरूपता सोऽयं प्रत्ययश्लेष उच्यते ॥ स भवेद्वचनश्लेषश्श्लिष्यन्ति वचनानि चेत् ।।
(२९) अप्रस्तुतप्रशंसा स्यात्मस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम् । अप्रस्तुतप्रशंसाख्या सैषाऽलंकृतिरुच्यते ॥ कार्ये हेतौ तथा व्याप्ये व्यापके प्रस्तुतेऽन्यगीः । समे समस्य चेत्येवं सैषा भवति पञ्चधा ॥
22*

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330