Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
लक्षणश्लोकाः
297
योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरुदीर्यते । हेतुकार्यसहत्वे स्यात्सेयमक्रमपूर्विका ॥ हेतुप्रसक्तिमात्रेण कार्य चेद्विनिबध्यते । चपलातिशयोक्तिस्सा निपुणैर्विनिगयते ॥ हेतोः कार्यस्य च स्यात्पौर्वापर्यविपर्ययः । अत्यन्तातिशयोक्ति तामाङः काव्यविचक्षणाः ।
. (१६) तुल्ययोगिता वानामेव वाऽन्येषामेव वा धर्म एककः । अन्वितो वर्ण्यते यत्र तत्र स्यात्तुल्ययोगिता ॥ हितेऽहिते च यहत्तेस्तौल्यं सा त्वपरा मता । यत्कृष्टगुणैस्साम्यवचनं साऽपरा मता ॥
(१७) दीपकम् तद्दीपकं स्याद्यद्वया॑वर्ण्ययोरेकधर्मता ।।
(१८) भावृत्तिदीपकम्. समस्तयोय॑स्तयोर्वाऽऽवृत्तौ पदतदर्थयोः । आवृत्तिदीपकं प्राहुत्रिविधं बुधसत्तमाः ॥
(१९) प्रतिवस्तूपमा सादृश्यावसिते वाक्यद्वये चेद्धर्म एककः । द्विरुपात्तो भवेत्सा तु प्रतिवस्तूपमोच्यते ॥
(२०) रष्टान्तः । विम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं द्वयोः। ' वाक्यार्थयोश्चेदौपम्यमार्थ दृष्टान्त ईर्यते ॥ ALANKARA IV.
22

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330