Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
ग्रन्थोपसंहारः
289.
णशक्तिः । व्याधनैतदृषाद्रीश्वरसुगुणमणीहार्यलंकारशास्त्रं श्रीकृष्णब्रह्मतन्त्रादिमपदपरकालाभि धानोयतीन्द्रः ॥ २४२३ ॥
पञ्चसहस्रेष्वेकाधिकेषु (५००१) यातेषु कलि. युगेऽब्देषु। अब्दे विकारिनामनि पूर्णोऽलंकारमणिहारः ॥ २४२४ ॥
अधिकण्ठं सोत्कण्ठं विधृतो यैरेष विश्रुतौजुल्यः । प्रथयति लक्ष्मीमेषां प्रायोऽलंकारमणिहारः ॥ २४२५ ॥
रसवत्प्रेयस्सुन्दरमूर्जस्विसमाहितप्रियकरणम्। जयतु सनातनमिथुनं सालंकरणं मदीयकवनं च ॥ ___ रसवत् शृङ्गारादिरसशालि। प्रेयः अन्योन्यप्रियतमं सुन्दरं । पक्षे रसवत्प्रेयोभ्यां तन्नामालंकाराभ्यां सुन्दरम् । ऊर्जास्व बलवत् । समाहितानां समाहितमनस्कानां योगिनां प्रियंकरणम् । पक्षे ऊर्जस्विसमाहिताभ्यां तन्नामालंकाराभ्यां प्रियंकरणं । सनातनमिथुनं लक्ष्मीनारायणात्मकं द्वन्द्वं मदीयकवनं च जयतु ॥
भवतु गुणोऽन्यो मा वा भवदैकान्त्यं गुणो महानस्याः । पत्या सतीव तदियं प्रीत्याऽऽदत्या त्वयाऽच्युत कृतिर्मे ॥ २४२७ ॥

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330