Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 299
________________ अलङ्कारमणिहारे यश्श्रीकर्णाटसिंहासनविदितमहीशूरराजाधिराजान् कृष्णाद्यान्वैष्णवाग्र्यानकृत समहिळाञ् शङ्खचक्राङ्कनाद्यैः । व्याख्यां भाष्यस्य तद्वत्परमुपनिषदां द्रामिडीनां च चक्रे विख्यातोदात्तभूमा स जयतु परकालाभिधानो यतीन्द्रः ॥ २४१९ ॥ 288 श्रीश्रीनिवासनिगमान्तरमानिवासरामानुजाख्यपरकालमहायतीन्द्राः । व्यूहा इवात्तवपुषो जगतां हिताय चत्वार ऊर्जितसमग्रगुणा जयन्तु ॥ घण्टावतारनिगमान्तरमानिवासश्रीदेशिकेन्द्रयतिपुङ्गवर ङ्गनाथाः । श्रीब्रह्मतन्त्रपरकालपदावतंसा जीयासुरुज्जलगुणा गुरुसार्वभौमाः॥२४२१॥ दुराधर्षश्रीमद्यतिपतिमतस्थापनपराः परात्यल्पप्रज्ञग्रथित कुहनापद्धतिहराः । हरौ लक्ष्मीनाथे निहितनिखिलस्वावनभरा घरायां जीयासुः प्रथि - तयशसोऽस्मद्गुरुवराः ॥ २४२२ ॥ श्रीवासब्रह्मतन्त्राग्रिमपदक लिजिद्देशिकेन्द्रा नघाङ्घ्रिद्वन्द्वाब्जानुग्रहात्तप्रतिपदविविधग्रन्थनिर्मा

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330