Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
292
अलङ्कारमणिहारे
प्राचां मते विभागोऽस्या उपमायाः प्रपञ्चयते । पूर्णा लुप्तेति भेदेन द्विविधा सा तयोः पुनः ॥ श्रौत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा। तद्धितस्थेति च त्रेधा ते द्वे स्यातां पृथक्पृथक् ॥ यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम् । उपादाने भवेच्छौतीत्याहुश्शास्त्रविचक्षणाः ॥ ये धमिव्यवधानेन सादृश्यप्रतिपादकाः। सड्निमादिशब्दानां तेषामार्थी प्रयोगतः ॥ त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा । एकरूपा विलुप्तेति लुप्ता सामान्यतोऽष्टधा ॥ धर्मस्याथोपमानस्य वाचकस्य विलोपने । त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा । धर्मवाचकयोलोंपे तथा धर्मोपमानयोः । वर्ण्यवाचकयोस्तद्वद्वाचकावर्ण्ययोरपि ॥ त्रिलुप्ता त्वेकधा धर्मवाचकावयेलोपतः । क्रमेण धर्मलुप्तादेविभागोऽथ प्रदयते ॥ पूर्णावद्धर्मलुप्ताऽपि श्रौर्यार्थीति द्विधा भवेत् । तत्र श्रौती तद्धिते तु न स्यादन्वयहानतः ॥ लुप्तोपमाना द्विविधा वाक्यगा च समासगा। वादिलुप्ता समासे स्यात्कर्माधारक्यचोः क्यङि॥ कर्मकोंर्णमुलि च णिनौ किपि च तद्धिते । एवं नवप्रकारेषा ज्ञेया वाचकलोपिनी ॥ धर्मवाचकलुप्ता तु वर्णिता किप्समासयोः ॥ धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते ॥

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330