________________
ग्रन्थोपसंहारः
289.
णशक्तिः । व्याधनैतदृषाद्रीश्वरसुगुणमणीहार्यलंकारशास्त्रं श्रीकृष्णब्रह्मतन्त्रादिमपदपरकालाभि धानोयतीन्द्रः ॥ २४२३ ॥
पञ्चसहस्रेष्वेकाधिकेषु (५००१) यातेषु कलि. युगेऽब्देषु। अब्दे विकारिनामनि पूर्णोऽलंकारमणिहारः ॥ २४२४ ॥
अधिकण्ठं सोत्कण्ठं विधृतो यैरेष विश्रुतौजुल्यः । प्रथयति लक्ष्मीमेषां प्रायोऽलंकारमणिहारः ॥ २४२५ ॥
रसवत्प्रेयस्सुन्दरमूर्जस्विसमाहितप्रियकरणम्। जयतु सनातनमिथुनं सालंकरणं मदीयकवनं च ॥ ___ रसवत् शृङ्गारादिरसशालि। प्रेयः अन्योन्यप्रियतमं सुन्दरं । पक्षे रसवत्प्रेयोभ्यां तन्नामालंकाराभ्यां सुन्दरम् । ऊर्जास्व बलवत् । समाहितानां समाहितमनस्कानां योगिनां प्रियंकरणम् । पक्षे ऊर्जस्विसमाहिताभ्यां तन्नामालंकाराभ्यां प्रियंकरणं । सनातनमिथुनं लक्ष्मीनारायणात्मकं द्वन्द्वं मदीयकवनं च जयतु ॥
भवतु गुणोऽन्यो मा वा भवदैकान्त्यं गुणो महानस्याः । पत्या सतीव तदियं प्रीत्याऽऽदत्या त्वयाऽच्युत कृतिर्मे ॥ २४२७ ॥