Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 293
________________ 282 अलङ्कारमणिहारे : सम्यग्विवेचनेन स्वच्छीभूतं व्यनक्ति गुणजातम् । तूलमिव काव्यजालं न यदि तथा जातु न गुणलेशमपि ।। २३९५॥ -विवेचनेन विचारणेन । पक्षे बीजतः पृथक्करणेन । स्वच्छीभूतं निर्मलीभूतं सम्यग्गृहीतार्थमिति च । तूलमिव - कार्पास तूलमिव काव्यजालं गुणजातं सौशब्दयादिगुणनिवहं तन्तुसच व्यनक्ति ॥ अनुगुणविवरणमसृणं ससितं नवनीतमिव रसज्ञानाम् । भव्यतमं काव्यमिदं नव्यमतिस्वाद्यतां प्रपद्येत ।। २३९६ ॥ ससितं - सशर्करं ' शर्करा सिता' इत्यमरः । रसज्ञानां रसि कानां रसनानां च ॥ -१ भूयोगुणे प्रबन्धे प्रायों दोषं न गणयति रसज्ञः । मधुरमधुरसन रसिकस्सरघोद्गीर्णमिति चिन्तयति किं तत् । २३९७ ॥ गुणगणयिता कृताविह निरस्यति तरामनीषदपि दोषम् । दूरं त्वचं निरस्यति रसं रसयिता नरो रेसलिस्य || २३९८ ॥ S सरसकविवचननलिनं समदकुतार्किकललाय }}

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330