________________
282
अलङ्कारमणिहारे
: सम्यग्विवेचनेन स्वच्छीभूतं व्यनक्ति गुणजातम् । तूलमिव काव्यजालं न यदि तथा जातु न गुणलेशमपि ।। २३९५॥
-विवेचनेन विचारणेन । पक्षे बीजतः पृथक्करणेन । स्वच्छीभूतं निर्मलीभूतं सम्यग्गृहीतार्थमिति च । तूलमिव - कार्पास तूलमिव काव्यजालं गुणजातं सौशब्दयादिगुणनिवहं तन्तुसच व्यनक्ति ॥
अनुगुणविवरणमसृणं ससितं नवनीतमिव रसज्ञानाम् । भव्यतमं काव्यमिदं नव्यमतिस्वाद्यतां प्रपद्येत ।। २३९६ ॥
ससितं - सशर्करं ' शर्करा सिता' इत्यमरः । रसज्ञानां रसि कानां रसनानां च ॥
-१ भूयोगुणे प्रबन्धे प्रायों दोषं न गणयति रसज्ञः । मधुरमधुरसन रसिकस्सरघोद्गीर्णमिति चिन्तयति किं तत् । २३९७ ॥
गुणगणयिता कृताविह निरस्यति तरामनीषदपि दोषम् । दूरं त्वचं निरस्यति रसं रसयिता नरो रेसलिस्य || २३९८ ॥
S
सरसकविवचननलिनं समदकुतार्किकललाय
}}