________________
प्रन्थोपसंहारः
281
सरसकविवचनपरिमळमभिजानन्ति हि बुधा न जात्वन्ये। प्रतिपर्वतशिखरस्थैर्न झुपलैगुह्यते सूची ॥ २३९० ॥
सरसकवितासर्वस्वहरिशरस्पदलालिता कृतिरतितरां तद्गन्धास्वादनेऽतिदवीयसः । धुरि न पदमाधत्तां मृद्दी नवा सुममालिका शिरसि सुशां लाल्या हस्ते करिव जात्वपि ॥ २३९१ ॥ ___ अन्तर्बहिरपि रसलवदवीयसी रसविदग्रणीः को वा। सिकतामिव दुष्कवितां चर्वितमीहेत सर्वतः कठिनाम् ॥ २३९२ ॥
आपाततोऽतिकठिनाऽप्यास्वाद्यत एव रसघनावयवा। कविता प्रौढकवीनां भविता ननु खण्डशकरातुलिता ॥ २३९३ ॥
अविवेचितमपि मधुरं विवेचितं त्वन्तरतिरसघनत्वात् । कदलीफलामिव सत्कविकवनं रसिकस्य भाति मधुरतमम् ॥ २३९४ ॥
अविवेचित-आवचारितं अपृथक्कृतोपरित्वक । विवेचितं विचारितं पृथक्कृतत्वक्व । रसघनत्वात् केवलरसमयत्वात् । अन्यत्सुगमम् ॥
21
ALANKARA IV.