SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रन्थोपसंहारः 281 सरसकविवचनपरिमळमभिजानन्ति हि बुधा न जात्वन्ये। प्रतिपर्वतशिखरस्थैर्न झुपलैगुह्यते सूची ॥ २३९० ॥ सरसकवितासर्वस्वहरिशरस्पदलालिता कृतिरतितरां तद्गन्धास्वादनेऽतिदवीयसः । धुरि न पदमाधत्तां मृद्दी नवा सुममालिका शिरसि सुशां लाल्या हस्ते करिव जात्वपि ॥ २३९१ ॥ ___ अन्तर्बहिरपि रसलवदवीयसी रसविदग्रणीः को वा। सिकतामिव दुष्कवितां चर्वितमीहेत सर्वतः कठिनाम् ॥ २३९२ ॥ आपाततोऽतिकठिनाऽप्यास्वाद्यत एव रसघनावयवा। कविता प्रौढकवीनां भविता ननु खण्डशकरातुलिता ॥ २३९३ ॥ अविवेचितमपि मधुरं विवेचितं त्वन्तरतिरसघनत्वात् । कदलीफलामिव सत्कविकवनं रसिकस्य भाति मधुरतमम् ॥ २३९४ ॥ अविवेचित-आवचारितं अपृथक्कृतोपरित्वक । विवेचितं विचारितं पृथक्कृतत्वक्व । रसघनत्वात् केवलरसमयत्वात् । अन्यत्सुगमम् ॥ 21 ALANKARA IV.
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy