Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
ग्रेन्थोपसंहारः
.
283
वदमृगन् । अपरुषविमर्शतः कविरामोदं मन्दपवन इव विन्देत् ॥ २३९९ ॥ __अपरुषविमर्शतः--सरळतमविचारेण कोमलस्पर्शेन च । आ. मोदं-हर्ष परिमळं च ॥
. . ...... न प्राचीनत्वं वा नव्यत्वं वाऽपि रम्यताहेतुः । गुण एवैको ग्रन्थं गुणिनो निर्मत्सरा इममुपाध्वम्।। .. उपाध्वं उपासीढमित्यर्थः । उपपूर्वकादासेर्लोट् मध्यमबहुवचनम् । :घि च' इति सलोपः ॥ ... प्राचीनमेव कवनं मधुरं न नवीनमिति कृतिप्रवराः । भवतां हृदि मा भवतादभिनवमपि मधु कुतो न मधुरं स्यात् ॥ २४०१ ॥
प्रतनं वाऽस्तु नवं वा कवनं गुणव धैरुपादेयम् । द्वीपेऽन्यस्मिनिह वाऽप्युदेतु रत्नं बुधा न नाददते ॥ २४०२॥ - योऽलंकृतीरिमा मुहुरालम्बय धियं प्रसाधयेत निजाम् । सोऽलं कृतीतरकृतीः कूलंकषधीः कथं लुलोकिषते ॥ २४०३ ॥
यः कृती इमाः एतावता प्रबन्धेन निरूपिता अलंकृती: अलंकारान् भूषणानीत्यपि। गम्यते आलम्ब्य प्राप्यं निजां धियं स्वव
21*

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330