Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 413
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ अलङ्कारमहोदधिविवरणोदाहत पद्य-प्रारम्भः अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अद्यापि तत्कनककुण्डल- .. १७६ ( बिह्नणपश्चाशिकायाम् १२) अद्यापि [ श्रवसी ] न कुण्डल- ३२६ ( अद्यापि स्तनशैलदुर्गविषमे १३९ ( पद्यवेण्याम् ५, हनूमन्नाटके २ ) अद्यावस्कन्दलीलाअद्रातुर्थ नरेन्द्रा अद्रावत्र प्रज्वलत्यनिरुः १८९ (काव्यप्रकाशे उ. ८, ३४५ ) अधिकरतलतल्पम् १४० ( काव्यप्रकाशे ७, २२३ ) अध्यासामासुरुत्तुङ्ग २५ (शिशुपालवधे स. २, श्लो, ५ ) अनमः पञ्चभिः पौष्पैः २९० ( अलङ्कारचूडामणो अ. २, १५३ ) अनङ्गमङ्गलगृहापाङ्ग- १४४ ( काव्यप्रकाशे उ. ७, १४१) अनजरङ्गप्रतिमं तदङ्गम् १९७ ( काव्यप्रकाशे उ. ८, श्लो. ३४७ ) अनञ्जिताऽसिता दृष्टिः २९७ ( काव्यादर्श २, २०१) अनाघ्रातं पुष्पम् २५६ ( शाकुन्तले अनिद्रो दुःस्वप्नः २९७ ( अनुत्तमानुभावस्य १४८ ( सरस्वतीकण्ठाभरणे परि. १, १३) अनुघुष्टः शनैः १२४ ( अनुरागवती सन्ध्या ९८,२२४ ( ध्वन्यालोके १, १३) अनेन सार्द्ध विहराम्बुराशेः २३३ (रघुवंशे ६, १७) अनौचित्याद् ऋते नान्यद् १८२ ( ध्वनिकृतः उद्योते ३) अन्त्रप्रोतबृहत्कपाल १७१ ( महावीरचरिते अं. १. २६) अन्नं(णं) लडहत्तणयं २२९ ( वक्रोक्तिजीविते उ. १, ९६ ) अन्यत्र यूयं कुसुमावचायम् ५१ ( काव्यप्रकाशे उ. ३, श्लो. २०) अन्यत्र व्रजतीति का खलु ६२ ( काव्यप्रकाशे उ. ४, ३३) अन्यास्ता गुणरत्नरोहण- १३७ ( काव्यप्रकाशे उ. ७, २१८) अपसारय धनसारं कुरु १८८, २११ ( कुट्टनीमते १ ०२) अपाङ्गतरले दशौ ३२१ ( काव्यप्रकाशे उ. १०, ५४६) अपि जनकसुतायाः ६९ ( उत्तररामचरिते ६, २६ ) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482