Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 446
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गय-पद्यानां मूलस्थलाविज्ञापिका सूची। ३९७ पद्य-प्रारम्भः अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थकम् सम्यग्ज्ञानमहाज्योतिः १४४ (काव्यप्रकाशे ७, १५५) संरम्भः करिकीटमेघ- १५०, १५१ (वक्रोक्तिजीविते १,२८) सरसिजमनुविद्वम् २७५ (शाकुन्तले १, २०) सरस्वती स्वादु तदर्थ४१ ( ध्वन्यालोके १,६) स रातु वो दुश्च्यवनः १४५ ( काव्यप्रकाशे ७, १७१) सरांसीवामलं व्योम ३३६ ( सरस्वतीकण्ठाभरणे १, ३५ ) सर्वकार्यशरीरेषु १७२ (शिशुपालवधे स. २, श्लो. २८) सर्वदा सर्वदोऽसीति ११८ ('सिद्धसेनदिवाकरस्य' ) सर्वाशारुधि दग्धवीरुषि २११ (स. क. २, २१४, ५,४६३, बाणस्य ११० ( ध्वन्यालोकेस .२) २६२ . ( वामनीये ४, ३, ९) २८० (सिद्धहेमचन्द्रे अ. १, पा. १, स. २६) १७४ (नामनीयका.अधि.२, अ.१, स. १८ ) ३२६ १७८ ( काव्यप्रकाशे ७, ३२१) १८४ ( ध्वन्यालोके ३, २७ ) स वक्तुमखिलान् शक्का स वः पायाविन्दुर्नव'सविशेषणमाख्यातं वाक्यम्' संवीतस्य हि लोकेन संवृत्ते सुभगेष्टसङ्गमसब्रीडा दयितानने सशोणितैः कन्यभुजाम् म सैन्यसैन्धवोऽधूतैः सस्नुः पयः पपुरनेनिजुः संहयचक्कायजुआ • संहिता ह्येकपदवत् । सह दीर्घा मम श्वासैः सहमा मा साहिज्जत सहस्रक्षरगनमसितरि सहिआहिं भन्नमाणी सहि ! नवनिहुअणसमरंमि १३४ (शिशुपालवधे स. ५, श्लो. २८ ) ३३५ (सरस्वतीकण्ठाभरणे १,३६) २, ३५२) ५, १४) २३३ ( काव्यादर्श ८१ (सरस्वतीकण्ठाभरणे १४७ (अनर्घराघवे ३२५ (गाथासप्तशत्याम् २, १५) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482