Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 464
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त्रीश्वरवस्तुपालप्रशस्ति: ( ३ ) सोऽयं सारमरुदभिरञ्चतु परं पारं कथं न क्षणाद् यत्राश्रान्तमरित्रतां · · कलयतः स्वावेव मन्त्रीश्वरौ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तंदिवम् । धीसिद्वाञ्जननिर्मलं विजयते श्रीवस्तुपालाख्यया तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः श्रीमन्त्रीश्वरवस्तुपालय शसा मुच्चावचैवचिभिः सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले । गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनी - धार्मि ( यात्रि) का हो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं शृणु भ्रातः ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते ! तन्नास्त्येव ममार्थिकुट्टकथा- प्रीतिदरीकिन्नरी गीतस्तस्य यशोऽमृतेश्च तदियं मेदविता मेऽधिकम् देव ! स्वर्नाथ ! कष्टं ननु क इव भवान् नन्दनोद्यानपालः खेदस्तत् कise केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः । हुँ मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव प्रीत्याऽऽदिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन कर्णायास्तु नमो नमोऽस्तु बलये त्या चैक बाकि यौ द्वावप्युपमानसम्पदमियत्कालं गता त्यागिनाम् । भाभ्याम्भोषिरतः परं पुनरयं श्रीवस्तुपालश्चिरं मन्ये धास्यति दानकर्मणि परामौपम्यधौरेयताम् व्योमोत्सङ्गरूपः सुधाधवलिता : कक्षा - गवाक्षाङ्किताः दिव्याः स्तम्भश्रेणिविजृम्भमाणमणयो मुक्तावचूलोज्ज्वलाः । 1: कल्पमृगीदृशश्च विदुषां यत्-त्यागलीलायितं व्याकुर्वन्ति गृहाः स कस्य न मुद्दे श्रीवस्तुपालः कृती ? यद् दूरीक्रियते स्म नीतिरतिना श्रीवस्तुपालेन तत् काश्चित् संवननौषधीमिव वशीकाराय तस्येक्षितुम् । For Private And Personal Use Only ४१५ ॥ २३ ॥ ॥ २४ ॥ ।। २५ ।। ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482