Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्रीस्वरमानुपास-प्रशस्तिः (३) क्व त्वं क्व त्वमिति प्रगस्मरभसं वाचो विचकर्मियः बाढं प्रौढयति प्रतापशिखिनं काम यशाकौमुदी :
सामोदां तनुते सतां विकचपत्यास्वारविन्दाकरान् । शत्रुस्त्रीकुचपत्रवल्लिविपिनं निःशेषतः शोषय---- ...
त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासि-धारावरः ॥९॥ तत् सत्यं कृतिभिर्यदेष भुवनोद्धारकैधौरेयतां
बिभ्राणो भृशमच्युतस्थितिरिति प्रेमोत्तरं गीयते ।। यत्र प्रेम निरर्गलं कमलया सर्वाङ्गमालिङ्गिते
केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः ? ॥ १० ॥ न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समता मुकुन्दः ।
वृषप्रियोऽप्युग्र इति प्रसिद्धिं दधत् त्रिनेत्रोऽपि न चास्य तुल्यः ॥ ११ ॥ स्वस्ति श्रीबलये नमोऽस्तु नितरां काय दाने ययो
रस्पष्टेऽपि दिशां यशः कियदिदं वन्द्यास्तदेताः प्रनाः। . दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः .
कीर्ति काश्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥१२॥ यस्मिन् विश्वजनीनवैभवभरे विश्वम्भरां निर्भर
श्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारि केवलमभूद देहीति सङ्कीर्तनं लोकानां न कदाऽपि दानविषयं नाप्रार्थनागोचरम्
॥ १३ ॥ दृश्यन्ते मणि-मौक्तिकस्तबकिता यद् विद्वदेणीशो
यज्जीवन्त्यनुनीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीर्गिरः
प्रादुप्षन्त्यमला यशःपरिमलाः श्रीवस्तुपालस्य ते कोटीरैः कटकाङ्गुलीय-तिलकैः केयूर-हारादिभिः
कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितेः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृत
स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाश्चक्रिरे
For Private And Personal Use Only

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482