Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१४
अलङ्कारमहोदधि-परिशिष्टम् (६)
तैस्तैर्येन जनाय काञ्चनचयैरश्रान्तविश्राणिलेरानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा । दानैकव्यसनी स एव समभूदत्यन्तमन्तर्यथा
कामं दुर्धृतिधामयाचकचमूं भूयोऽप्यसम्भावयन्
त्यागो वसु - वारिवारितजगद्दारिद्र्यदावानलश्चेतः कण्टककुट्टनैकरसिकं वर्णाश्रमेष्वन्वहम् । सङ्ग्रामश्च समग्रवैरिविपदामद्वैत वैतण्डिक
R
स्तन्मध्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वोरो रसः आश्चर्यं वसुवृष्टिभिः कृतमनः कौतूहला कृष्टिभि -
यस्मिन् दान: घनाघने तत इतो वर्षत्यपि प्रत्यहम् । दूरे दुर्दिनसङ्कथाsपि सुदिनं तत् किञ्चिदासीत् पुन
नोर्वीवलयेऽत्र कोऽपि कमलोल्लासः परं निर्मितः साक्षाद् ब्रह्म परं घरागतमिव श्रेयोविवर्तेः सतां
तेजःपाल इति प्रतीतमहिमा तस्यानुजन्मा जयी । यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं
यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् सङ्ग्रामः क्रतुभूमिरत्र सततो द्दीप्रः प्रतापोऽनलः
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९॥
श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्गारा विधीनां गिरः । मन्त्रीशोऽयमशेष कर्मनिपुणः कर्मोपदेष्टा द्विपो
11 2011
होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः इलाघ्यः स वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम - नयाविव मूर्तिमन्तौ ? | श्रीवस्तुपाल इति धीरललाम तेजः पालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥२१॥ अनन्तप्रागल्भ्यः स जयति बली वीरधवलः सशैलां साम्भोधि भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिप्रष्ठौ कमठपति-कोलाधिपकलामदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुतः॥ २२॥ युद्धं वारिधिरेष वीरधवलः क्ष्माशक्रदोर्विक्रमः
पोतस्तत्र महान् यशः शतपट | टोपीन पीनद्युतिः ।

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482