Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अबकारमहोदधिविवरणोदाहृत• पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सच्छायाम्भोजवदनाः
२४५ सञ्चारपूतानि दिगन्तराणि २६९ ( रघुवंशे सणि वच किस्रोथरि ! ११७ ( अलङ्कारचूडामणौ अ. १, श्लो.२१) सततं मुसलासक्ताः २९२ ( काव्यप्रकाशे १०,४८६) ++स सेऽनुनेयः सुभगा १७४ ( सरस्वतीकण्ठाभरणे १,१४२) सत्यं मनोरमा रामाः १८३ ('व्यासस्य'औचिजन्यालोकेस.३,३०) स वारम्भरतोऽवश्यम् (२) २१८ (रुद्रटालङ्कारे अ. ३,१८,१९ ) स दक्षिणापाङ्गनिविष्ट- . ३२५ (कुमारसम्भवे सदा मध्ये यासामियम् १५६ ( काव्यप्रकाशे
७,२५६) सद्यः करस्पर्शमवाप्य २९८ (नवसाहसाङ्कचरिते १, ६२) सद्योमुण्डितमत्तहूण- २४४ (वामनीये
४,२,२) "सदशमुक्तामणिः ।
२२४- (काव्यप्रकाशे ९,३८०) स धूर्जटेजूंटतटीसन्ति तत्र त्रयो मार्गाः सन्दष्टाधरपल्लवा ६१ ( अमरुशतके
३६) 'मन्निहितबालान्धकारा' २९३ सभ्रमकं करफिसलया ७६ (दशरूपकावलोके प्र. २,सू.४२ ) समप्रसङ्कल्पफलेऽनुसमदमतङ्गजमदजल
२९३ ( काव्यप्रकाशे १.४९१) सममेव समाक्रान्तम्
२३१ (रघुवंशे समर्थये यत् प्रथमम्
२.९ (विक्रमोर्वशीये ४, ३९) समुत्थिते भयावहे समूलघातमध्नन्तः
१९ (शिशुपालवधे २,३३) सम्प्रहारे प्रहरणः १७८ ( काव्यप्रकाशे
७,३२४) सम्प्राप्तेऽवधिवासरे
८६ सम्बन्धी रघुभूभुजाम् २४४ . ( बालरामायणे
१०,४१) 'सम्बाधः महटे भगेऽयुक्त १७५ (
२६३
.२०२
For Private And Personal Use Only

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482