Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
४०६
www.kobatirth.org
अलङ्कार महोदधि- परिशिष्टम् ( ५ )
सरस्वती केलिकलामरालः स वस्तुपालः किमुताभिनन्द्यः ? | जिता: पदन्यासमनन्यतुल्यं वितन्वता के कवयो न येन ? ॥ २५ ॥
दानं दुर्गतवर्गसर्गललितव्यत्यासवैहासिकं
Acharya Shri Kailassagarsuri Gyanmandir
शौण्डीर्यं भुजदण्डचण्डिमकथा सर्वङ्कषं विद्विषाम् ।
बुद्धिर्यस्य रिगन्तभूतलभुवामाकृष्टिविद्या श्रियां
कस्यासौ न जगत्यमात्य तिलकः श्रीवस्तुपालो मुंदे ? ॥ २६ ॥ तेजःपालः सचिव तिलको नन्दताद् भाग्यभूमिर्यस्मिन्नासीद् गुणविटपिनामव्यपोह : [ प्ररोहः ] | यच्छायासु त्रिभुवनवन प्रेङ्खणीषु प्रगल्भं प्रक्रीडन्ति 'प्रसृमरमुदः कीर्त्तयः पः श्रीसहायाः ||२७|| धन्यः स वीरधवलः क्षितिकैटभारिर्यस्येदमद्भुतमहो महिमप्ररोहम् । दोप्रोष्णदीधिति-सुधाकिरणप्रवीणं मन्त्रिद्वयं किल विलोचनतामुपैति प्रेक्ष्यास्थैर्यं प्रभुप्रीति - विभूति - वपुरायुषाम् । वस्तुपालः स्थिरे धर्मकर्मण्येव धियं दधौ ॥ २९ ॥ अगण्यपुण्योदय शस्यकाश्यपीमघौघनिर्घातन कर्मकर्मठाम् ।
॥ २८ ॥
सन नमस्यकर्मणा यस्तीर्थयात्रामकरोन्महामतिः
11 30 11
॥ ३२ ॥
अभ्यर्च्य देवान् रथि साधुमण्डलीमाराध्य शुद्धाशन-पानकादिभिः । उद्धृत्य दीनानुपकृत्य धार्मिकान् यो यात्रया प्राप पवित्रतां पराम् ॥ ३१ ॥ उद्धृत्य पञ्चासर जैन वेश्म यस्तत्र संस्थाप्य च पार्श्वनाथम् । चकार चौलुक्यपुरे स्वकीर्ति - सखीत्वसुस्थां वनराजकीर्तिम् श्रीयुगादिप्रभोर्वेश्मन्यर्बुदाचलमूर्ध्नि यः । श्रेयसे मल्लदेवस्य मल्लिदेवमतिष्ठिपत् ॥ ३३ ॥ बिभ्राणं परितो जिनेन्द्रभवनान्युच्चैश्चतुर्विंशर्ति तापोत्तीर्णसुवर्णदण्ड कलशालङ्कारतारश्रियम् । यः शत्रुञ्जयदेव सेवनमनाः शत्रुञ्जयाख्यं जिनप्रासादं धवलकनामनि पुरे निर्मापयामासिवान् गोग्रहप्रोज्झितासूनां देवभूयमुपेयुषाम् । राणभट्टारकाणां यस्तत्रागारमकारयत् ॥ ३५ ॥ वार्षं (पार्श्वे) तस्य पर: स्मेरपद्मां पीयूषबान्धवीम् । प्रपां चाप्रतिमां विश्वप्रीतिशं यो व्यधापयत् ३ ६ पौषधशालाहितयं यस्यास्ते तत्र मुनिभटाकीर्णम् । कलिशत्रुभीतिभङ्गरधर्मधर । धीशदुर्गनिभम् ३ ७
For Private And Personal Use Only

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482