Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 458
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मन्त्रीश्वरवस्तुपाल - प्रशस्ति: ( २ ) ग्रामेऽर्कपालितकनाम्नि जिनेश्वरस्य वीरस्य मन्दिर मुदारमकारि येन । भूतेशवेश्म च मनोहरमध्वनोन - संजीविनी तपनतापरिपुः प्रपा च ॥ ६८ ॥ येनात्रैव वियच्चुम्बिवीचिवा चालकूलभूः । कासारः कारयाञ्चक्रे क्षीरनीरधिबान्धवः ॥ ६९ मन्येऽस्मिन्नमृताम्बुदेन ववृषे पीयूष वर्षेर्मुहु: केनाप्येतदवश्यमम्बरसरित्पङ्केरुहैः पूरितम् । व्यक्तं ब्रह्मसुता मराल कुलजैः कीर्णं मरालैरिदं तेनैतस्य न वस्तुपालसरसः स्तोतुं गुणानीश्महे ॥ वलभ्यां पुण्यलभ्यश्रीः प्रासादो वृषभप्रभोः । येनोदध्रे मुदा मल्लदेवस्य सुकृतश्रिये ॥ ७१ ललितादेव्याः पत्न्याः सुकृताय जिनेन्द्रभवनभासितटम् । तत्र नवकमलललितं ललितसरः कारितं येन ।। ७२ ।। शत्रुञ्जनगोत्सङ्गे श्रीयुगादिजिनेशितुः । कार्तस्वरमयं रम्यं पृष्ठपट्टमतिष्ठिपत् ॥ ७३ ॥ तस्यैवाऽऽद्यविभोश्चैत्यप्रवेशे येन वामतः । सुव्रतस्वामिनं न्यस्य भृगुकच्छविभूषणम् ॥७४ वीरं दक्षिणतः सत्य पुराधीशं निवेश्य च । तदन्ते भारतीदेवी विश्वाराध्या न्यधीयत ७५ युग्मम् तत्रैवाकारयद्धानि काञ्चनान् मण्डपत्रये । पौत्रप्रतापसिंहस्य श्रेयसे कलशानसौ ॥ ७६ ॥ - स्तोतुं नाभिनरेन्द्रनन्दनगुणान् गोत्रं च कीर्ति समं व्याहारं सचिवारविन्दतरणेरेतस्य दानाम्बुधेः । योवास विकस्वरोभयमुखी प्रीत्यैव देवीन्दिरा ५२ Acharya Shri Kailassagarsuri Gyanmandir तद् येनास्य विभोरकार्यंत पुरो दुकूपारणं तोरणम् ॥ ७७ ॥ अत्रैव रचयाञ्चकार मनोज्ञमाखण्डमण्डपं यः । प्रयान्ति वैलक्ष्यमवेक्ष्य यस्य लक्ष्मीं सहस्राक्षदृशोऽप्यवश्यम् 11.92 11 तत्र रैवतकाधीशः प्रभुश्च स्तम्भनेश्वरः । वस्तुपाले विधृत्येव प्रीतिमागत्य तस्थतुः ॥ ७९ ॥ श्रीवस्तुपालस्य कयाऽतिभक्त्या नेमिः समाकृष्यत कौतुकं नः । - इतीव तस्मिन्नवलोकनाऽम्बा – प्रद्युम्न - शाम्बाः सममभ्युपेयुः ॥ ८० ॥ तत्राऽऽत्मस्वामिनो वीरधवलस्य घरापतेः । स्वद्विपाभद्विपारूढां मूर्ति स्थापयति स्म यः ॥ ८१ ॥ शत्रु मौलौ नन्दीश्वरद्वीपगतान् जिनेन्द्रान् । तस्यानुजः स्थापयति स्म तेजःपालाभिधानो यशसां निधानम् ॥ ८२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482