Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 457
________________ Shri Mahavir Jain Aradhana Kendra ४०८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कार महोदधि - परिशिष्टम् (4) तस्य जगत्यां प्रीत्यै ललितादेव्याः स्ववल्लभाया यः । सूत्रयति स्म पवित्रां वटसावित्रीं सदन सहिताम् ॥ ५६॥ किं च कारयता तत्र तत्रविक्रयवेदिकाम् । स्त्रस्य प्रकटिता येन कृत्याकृत्यविवेकिता उधृत्य वैद्यनाथस्य वेश्म योऽत्रैव मण्डपे । मृति श्रीमल्लदेवस्य शस्यकीर्त्तिरतिष्ठिपत् पुण्यं प्रतापसिंहस्य यः स्वपौत्रस्य वर्धयन् । तत्रैव रचयामास ध्वस्त ग्रीष्मातपां प्रपाम् प्रभूतभूतराजस्य यशोराजस्य मन्दिरम् । रम्यं निर्मापयामास कीर्त्तीिनां वासवेश्म यः असौ भुवनपालस्य शिवाय शिवमन्दिरम् । अस्थापयत् समं रम्यैर्दशभिर्देवताऽऽलयैः तज्जगत्यां च यः काम्यं चण्डिकायतनं नवम् । ds रत्नाकरस्यापि निस्सपत्नम सूत्रयत्... पञ्च पौधशालाच तत्र येन वितन्वता । पञ्चोत्तर विमान श्रीपात्रमात्मा व्यतन्यत पुण्यायाजयसिंहस्य रोहडी जिनधानि यः । नायप्रतिमां तस्य मूर्त्तिच निरमापयत् हैवाष्टापदोद्धार श्रीशालिगजिनालये । लक्ष्मीधर [स्] पुण्यार्थमुपकारी चकार यः तत्रैकं राणक श्रीमदम्बस्य तथाऽपरम् । पुण्यार्थं वैरिसिंहस्य यस्तीर्थेशं न्यवीविशत् श्रीकुमारविहारेऽत्र वृत्रारातिनतक्रमौ । पार्श्वनाथ - महावीरौ प्रीत्या यः प्रत्यतिष्ठिपत् For Private And Personal Use Only ॥ ५७ ॥ 1198 11 ॥ ५९ ॥ ॥ ६० ॥ ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ।। ६९ ।। ॥ ६६ ॥ ॥ ६७ ॥

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482