Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 453
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १ ॥ परिशिष्टम् [५] मलधारिश्रीनरेन्द्रप्रभसूरिनिर्मिता वस्तुपालप्रशस्तिः (२) स मङ्गलं वो वृषभध्वजः क्रियाजटावलीसंवलितांसमण्डलः । यदोयमङ्ग किल सर्वमङ्गलाश्रितं प्रमोदाय न कस्य जायते ? समूलमुन्मूलयितुं सुरद्रुहः सन्ध्यासमाधौ चुलुकीकृतेऽम्भसि । दूरंभ( स्वयम्भु )वा यः [स]सृजे भटाग्रणी: समग्रशक्तिः स चुलुक्य [इत्यभूत्॥२॥ तदन्वयाम्भोधिविधुर्विधूतविरोधिमूलोऽजनि मूलराजः । न क्वापि दोषोक्तिरभूत् तु यस्य यशःप्रकाशैर्विशदेऽपि विश्वे ॥ ३ ॥ य( त )स्यात्मभूः समभवद् भुजदण्डचण्डश्चामुण्डराज इति राजकमौलिरत्नम् । भूवल्लभस्तदनु वल्लभराजदेवस्तन्नन्दनो मुदमुदश्चितवान् प्रजानाम् तस्यानुनन्मा समभूत् परस्त्रीसुदुर्लभो दुर्लभराजदेवः । बभूव भीमो रणभूमिभीमस्ततोऽपि सीमा जगतीपतीनाम् तदात्मनः संयति लब्धवर्णः कर्णोऽभवत् कर्णसमप्रतापः । श्रीसङ्गमाद् वीररसोऽपि यस्य बभार शृङ्गारमयत्वमेव सूनुस्तदीयोऽजनि वैरिवीरदिपेन्द्रसिंहो जयसिंहदेवः । नवेन्दु-कुन्द तिभिर्धरित्री यः कीर्तिमुक्ताभिरलञ्चकार अयं हि राकासु विलासकौतुकी रिपुस्तदस्यास्तु विपर्ययोऽधुना । इतीब यो मालवमेदिनीश्वरं चकार काराविनिवेशदुःस्थितम् ततोऽभवत् कीर्तिलतालवाल; कुमारपालः क्षितिपालभास्वान् । यस्य प्रतापः शिशिरेऽप्यरीणां स्वेदोदबिन्दूनधिकांश्चकार उदग्रतेनासुकतैकमन्दिरं धराधरेन्द्रः स गिरामगोचरः । व्यधत्त य: शत्रुकलत्रमण्डली महीमशेषां च विहारभूषणाम् ॥ ६ ॥ ॥ ७ ॥ ॥ ८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482