Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 454
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तुपाल - प्रशस्तिः (२) तस्मादभूद जयपाल इति क्षितीशः प्रत्यर्थिपार्थिवकुलप्रलयाश्रयाशः । श्रीमूलराज इति वैरिसमासराजन्निर्व्याजविक्रमनयस्तनयस्तदीयः ४०५ ॥ ११ ॥ बन्धुः कनीयान् विजयी तदीय: श्रीभीमदेवोऽस्ति महीमहेन्द्रः । प्रवासदायिन्यपि वैश्विर्गो बभूव यस्मिन्नवनाभिलाषी ॥ १२ ॥ श्रियं चौलुक्यानां प्रकृतिमतिभेदेन विवशां वशीकृत्यामुष्मिन्नसमविनिवेशा [म] कृत यः । स नेताऽणैराजः समभवदिहैवान्वयवरे वरेण्यश्रीशाखा[म्बरम]णिरद्वैतसुभटः ॥ १३ ॥ भूयांस एव प्रथितप्रतापा यशस्विनस्तस्य सुता बभूवुः । प्रदीप्यते तेषु जयी विनिद्ररुद्रप्रसादो लवणप्रसादः अस्य शौण्डीर्यमदं परेषां यद्विक्रमो मानसमध्युवास । तदङ्गनानां च दृशो विकृष्य बलान् विलासान् विदधेऽश्रुवारि ॥ १५ ॥ तन्नन्दनः कुमुदकुन्दनिभैर्य शोभिर्विश्वानि वीरधवलो धवलीकरोति । यद्विक्रमः क्रमनिरस्त समस्तशत्रुर्मन्येऽद्य ताम्यतितमामहितानपश्यन् ॥ १६ ॥ चित्रं त्रिवन्नपि यत्प्रतापः प्रचण्ड मार्तण्डमहोमहीयान् । विरोधिवर्गस्य निसर्गसिद्धं भुजा महोष्माणमपाकरोति इतश्च - प्राग्वाटवंशध्वजकल्पकीर्तिः श्रीचण्डपः खण्डित चण्डिमाऽभूत् । उवास यस्मिन् गुणवारिराशौ चिराय लक्ष्मीप्रभुरेव धर्मः गुणौघहंसालिसरोजखण्ड श्वण्डप्रसादोऽस्य सुतो बभूव । यत्कीर्ति सौरभ्यतरङ्गितानि जगन्मुदेऽद्यापि दिगन्तराणि पत्युर्न दीनामिव विश्वनन्दनो बभूव सोमोऽस्य सुतः कलानिधिः । एकाSपि.. आशाराजः शस्यधीस्तस्य सूनुर्जज्ञे विज्ञश्रेणिसीमन्तरत्नम् । येनाssतेने [न] क्वचिद् वालसङ्गश्चित्रं चक्रे नाप्यलीकप्रसक्तिः ॥ २१ ॥ ॥ १७ ॥ ॥ १९ ॥ For Private And Personal Use Only ॥ १४ ॥ ॥ १८ ॥ .112011 तस्याभवन्निर्मलकर्मकारिणी कुमारदेवीति सधर्मचारिणी । असूत सा नीतिरिवातिवाञ्छितमदानुपायांश्चतुरस्तनूरुहान् ॥ २२ ॥ लूणिगः प्रथमस्तेषु मल्लदेवस्ततोऽपरः । वस्तुपालः सुधीरस्मात् तेजः पालोऽथ धीनिधिः ॥ २३ वंश भीमौलिधम्मिल्लं मल्लदेवं कथं स्तुवे ? | यस्य धर्मधुरीणस्य विवेकः सारथीयते ॥ २४ ॥

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482