Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
४०२
www.kobatirth.org
अलङ्कार महोदधि-परिशिष्टम् ( ४ )
शीतांशुः सहपांशुखेलनसुहृत् सब्रह्मचारी हरः
प्रालेयाद्वितटो च कौतुकनटी यत्कीर्ति - वाम ध्रुवः
Acharya Shri Kailassagarsuri Gyanmandir
प्रतापस्याद्वैतं रिपुनृपतिलक्ष्म्या: क्षणिकतां विभुं नित्यां स (तृ) ष्णां गिरिशगिरिगौरस्य यशसः । कुषोऽनेकान्तत्वं महिम निजबुद्धेश्व दधता वितेने येनात्मा किल सकलसद्दर्शनमयः ॥ ८ ॥ प्रेयस्यपि न्यायविदाऽप्यनेन दोषं विनाऽहं निहिताऽस्मि दूरे | इतीव दोषाद गुणरत्नकोशं यस्यारिभिग्रहयते स्म कीर्ति: ॥९॥ प्रताप - तपनो यस्य प्रतपन्नवनीतले । विपक्षवाहिनी खड्गधारानीराण्यशोषयत् ॥ १० ॥ येनारिनारीनेत्राम्भःसम्भारोद्गारसम्भृतम् । विश्वसौरभ्यकृच्चक्रे यश:-कुसुम-पादपम् ।। ११।। भ्रमन्ती भृशमन्यायतपनोत्तापिताऽधुना । न्यायलक्ष्मीर्विशश्राम यद्भुजादण्डमण्डपे ॥ १२ ॥ स वैकुण्ठः कुण्ठः कलुषधिषणः सोऽपि धिषण: क्षतारम्भः शम्भुर्न तिमिरहरः सोऽपि मिहिरः । धराभारोद्धारे वचनरचनायां परपुर स्थितिप्लोषे दोषोदयविदलने चास्य पुरतः ॥ १३ ॥ रणे वितरणे चात्र शस्त्रैर्वस्त्रैश्च वर्षति । अमित्र - मित्रयोः सद्यो भिद्यते हृदयावनिः ॥ १४ ॥ इमां समयवैषम्पाद् भ्रश्यन्तीं गूर्जर क्षितिम् । दोर्दण्डेनोद्धरन् वीरः सैष शेषं व्यशोषयत् ॥ १५ ॥ एतस्मिन् वसुधासुधाजलधरे श्रीवस्तुपाले जग
1
जीवातौ सिचयोच्चयैर्नव नवैर्नक्तंदिवं वर्षति । आस्तामन्यजनो घनोज्झितशशिज्योत्स्ना च्छवल्गद्गुणोंद्
भूतैरद्य दिगम्बरायपि यशो - वासोभिरच्छादितम् विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः
श्वेतद्वीपति कालिका कलयति स्वर्मालिकानां मुखम् । याने ( यत्ते )स्तावककीर्तिसौरभमदान्मन्दारमन्दादरे
ययात्रासु तुरङ्गनिष्ठुरखुरैः क्षोणीतलं ताडितं
॥ ७ ॥
वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुः स्थैः स्थितम् ॥ १७ ॥ भाग्यभूः किमसावस्तु वस्तुपालः स्तुतेः पदम् ? | येनार्थ - कामावप्येतौ धर्मकर्मकृतौ कृतौ ॥ १८ तमः सर्वान्नीने प्र[म] दलहरीनर्तितभुजं भुजङ्गीभिर्गीते नितसितकरे यस्य यशसि | शिरः क्रोडक्रीडदू धरणिभरभुग्नोऽपि भजते भुजङ्गेशः क्लेशव्ययमुदयदानन्दमुदितः || १९||
कम्पः सम्पदमाससाद हृदये किन्तु प्रतिक्ष्माभृताम् |
For Private And Personal Use Only
॥ १६ ॥

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482