Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 447
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मू अलङ्कारमहोदषिविवरणोवाहतपद्य-प्रारम्भः अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सहि ! साहसु तेण समं ७३ ( सरस्वतीकण्ठाभरणे ५, २९) साधनं सुमहद् यस्य १४७ ( काव्यप्रकाशे +साधु चन्द्रमसि पुष्करैः १५१ (रामचरिते २,९५) 'साध्यं व्यापकमित्याहुः १२१ (सू. ' अभिनन्दस्य ) स्रा पत्युः प्रथमेऽ(मा)पराध- ६२ ( अमरुशतके २९) सा बाला वयमप्रगल्भवचसः २९५ (अमरुशतके साहंती सहि ! सुहयम् ५३ (अलङ्कारचूडामणौ १,३६;स.रा.८६०) सितकरकररुचिरविमा २१३ ( काव्यप्रकाशे ७,३१४,९, ३९९) सिध्यन्ति कर्मसु महत्त्वपि २७५ (अभिज्ञानशाकुन्तले ७,४) सिहिपिच्छकण्णऊरा १०८ ( ध्वन्यालोके उ. २, ३) सीमानं न जगाम २८२ सुदुस्त्यजा यद्यपि १७५ ( सरस्वतीकण्ठाभरणे १, १४२ ) सुरालयोल्लासपरः १४३ ( काव्यप्रकाशे ७, १७८) सुराष्ट्रध्वस्ति नगरी १५९ (सरस्वतीकण्ठाभरणे १,६६) सुबह समागमिस्सह ५१ (स. श. ९६२; अ. चू. १, ३२ ) सुहृद्वधूबाष्पजल २८४ (उद्भटीये९,१५; काव्यप्रकाशे १०,४४२) सूर्यायवि सुधारश्मिः २३८ (सरस्वतीकण्ठाभरणे ४, ७) सेयं किं कालरात्रि १ २४६ सेयं स्वदेहार्पणनिष्क्रयेण ६६ (रघुवंशे २, ५५) सैषा सर्वाऽपि वक्रोक्तिः २३१ ( भामहालकारे २, ८५) सैषा स्थली यत्र विचिन्वता २६६ ( रघुवंशे १३, २३) स्रोऽध्यैष्ट वेदांत्रिदशानयष्ट १४४ (भट्टिकाव्ये १, २) सोपवादमुपशान्तविचारम् सोऽपूर्वो रसनाविपर्यय- २८६ ( भल्लटशतके श्लो. १८) सो मुखमओ माहिआहिं २४९ (सरस्वतीकण्ठाभरणे ३, ११२) सो मुद्धसामलंगो धम्मिल्ली १०८ ( काव्यप्रकाशे सौजन्याम्बुमरुस्थली २५६ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482