Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गध-पद्यानां मूलस्थलादिशापिका सूची। ३९९ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सौन्दर्यसम्पत् वारुण्यम्
१६४ ( काव्यप्रकाशे . ७, २९१) स्तनद्वन्द्वं मन्दं स्नपति २९ (वक्रोक्तिजीविते १,६५, २, ९८) स्तनयोर्जघनस्यापि
२३०. (काव्यादर्श २, २१७) स्तोकेनोन्नतिमायाति
२२३ ( काव्यप्रकाशे ९, ३७८ ) स्त्रीवर्ग रूपसर्गस्तमपि स्थितमुरवि विशालम् ८४ (रत्नावल्याम् अ. २, श्लो. १३) स्थितः स्थितामुञ्चलित: २४३ (रघुवंशे
२, ६) स्थिताः क्षणं पक्ष्मसु २०६ (मारसम्भवे
५, २४) स्निग्यश्यामलकान्ति
११४ ( ध्वन्यालोके स्नेहनिर्भरमद(प)त्त वधूनाम् __७२ (शिशुपालवधे
१०, ४९) + स्पर्धते जयति द्वेष्टि
२७ (काव्यादर्श २,६१) स्पष्टोच्छ्र(ल)सकिरण केसर- ३३२ (हरविजये
१९) स्पृशनि तिग्मरुचौ ककुमः १४१ (हरविजये स, ३, श्लो. ३७) स्पृष्ट(पृष्ठे)षु शङ्खशकलच्छविषु १९५ (वामनाये ३, २, १४) स्फुटमर्थालङ्कारा२२३ ( रुद्रटीये
४, २२) स्फुरबद्भुतरूपमुत्प्रताप- ३०५ ( काव्यप्रकाशे
१०, ५६१) स्मरत्यदो दाशरथिः
२. (शिशुपालवधे १, ६८ ) स्मरदवथुनिमित्तम्
७६ (दशरूपकावलोके प्र. २, सू. ४०) स्मरनवनदीपूरेणोढा
६१ ( अमरुशतके श्लो. १०४ ) स्मितं किञ्चिन्मुग्धम्
७४ (ध्वन्यालोके उ. ४; वक्रोक्ति० ३,२) स्मितं मुखेन्दौ(न्योः) ज्योत्स्ना ते २१२ (सरस्वतीकण्ठाभरणे४,२७.का.द.२,६८) स्मृतिभूर्विहितो येनासौ १५२ स्रस्तः नग्दामशोभाम् ९४ (रत्नावल्याम् अं. १, श्लो. १६) सस्ता नितम्बादवलम्ब- १४८ (कुमारसम्भवे स, ३, श्लो. ५४ ) स्वच्छन्दोच्छलदच्छ
३३३ ( काव्यप्रकाशे १, ४) स्व(स)श्चितपक्षमकपाटम् ९५ (स्वप्नवासवदत्ते ध्वन्या० ३, १५) स्वपिति यावश्यं निकटो(टे) जनः १६२ (वामनीये ३,२,१३; का. प्र.७,२६१)
For Private And Personal Use Only

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482