Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 443
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलारमहोदधि-विकरणोदाहृतपद्य-प्रारम्भः अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम विकासमसृणोनसत् ७० (म.क. १,८७,विजाकायाः सु.२०) विलिखति कुचावुच्चैः २८१ विवरीयरए लच्छी १२१ (काव्यप्रकाशे ५,१३५म.श. ८१५) विवृण्वती शैलसुताऽपि ९१ (कुमारसम्भवे ३, ६८) विषं निजगले येन २२२ (सरस्वतीकण्ठाभरणे २, १५६) विहलं खलं तुर्व(म) सहि ! १०७ (काव्यप्रकाशे वृद्धास्ते न (स्तन) विचारणीय- ७ ( उत्तररामचरिते अं. १, श्लो. ३५) वृषपुङ्गवलक्ष्माणम् २२६ वेगादुडोय मगने १३८ (काव्यप्रकाशे ७, २१३) बेणीभूतप्रतनुसलिला ९९ (मेघदूते श्लो. २९) वेत्रत्वका तुल्यरुचाम् ३२२ (काव्यप्रकाशे १०, ५५८) वेश्या हि नाम मूर्तिमत्येव' २९६ (वामनीये 'वैदर्भी गौडीया पाञ्चालीति' २०२ (वामनाये १, २, ९) व्यज्यन्ते वस्तुमात्रेण १२३ (ध्वन्यालोक २, ३२) व्यक्तिसिन्धुमनारशनैः २१७ (किरातार्जुनीये ५, ११) व्यर्थ यत्र कपीन्द्रसख्य- ८२ ( उत्तररामचरित ३, ४५-६) व्यानम्रा दयितानने १७९ ('मू०मायस्य' काव्यप्रकाशे ७,३२१) शचिनिविंशजेयम् १३५ ( काव्यप्रकारो . ५, २५३) शनिस्शनिश तमुचः ४२ (काव्यप्रकाशे ४,५९) शब्दप्राधान्यमाभित्य ६ (हृदयदर्पणे शम्भु(म्भौ)यद्गुणवल्लरी- २९३ (अनर्घराघवे ४, २१) शथने यस्य शेषाहिक २०७ (सरस्वतीकण्ठाभरणे २, १७४ ) शथ्या शा()वलमासनम् १४९ (नागानन्दे अं. ४, श्लो. २) शरदीव प्रसर्पन्त्याम् ३३२ ( नवसाइसाइचरिते २, २६) शशी दिवसधूसर ३१६ (भ० नीतिशतके श्लो. ४५) शपायो मे भुजगशयनात ६३ (मेघदते शिथिलशिथिलं न्यस्य ८१ (महानाटके य . . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482