Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 429
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८० अलङ्कारमहोदधि-विवरणोदाहृतपद्य-प्रारम्भः अत्र पृष्ठे . अन्यत्र पद्य-प्राप्ति-स्थलम् दारुणरणे रणन्तम् १९७. (सरस्वतीकण्ठाभरणे २, १९७ ) दिग्मातङ्घघटाविभक्त-... १६८ ( भट्टप्रभाकरस्य औ. पृ. १३८) दिने दिने सा परिवर्धमाना २४० (कुम्मारसम्भवे १, २५) दिवमप्युपयातानाम् ३०९. ( रुद्रटालङ्कारे दिवो जागर्ति रक्षाय... २४१ ( काव्यादर्श २, ४९) दिश: प्रियाः स्वा इव दीधीङ्-वेवोङ्समः कश्चिद् १७१ ( काव्यप्रकाशे ७, २९६ ) दार्थीकुर्वन् पटु मदकलम् .. १२८ (मेघदूते श्लो. ३१) दुर्मेधसाऽपि भूधवदुर्वचं तदथ मा च · २२ (किरातार्जुनीये स. १३, श्लो. ४९ ) दुर्वाराः स्मरमार्गणाः ३१६ (शा. 'शङ्कुकस्य ' सू० 'भट्टमयूर. शङ्करस्य') दूराद् दवीयो धरणीधराभम् ८० (महावीरचरिते अं. २, श्लो. १) दशा दग्धं मनसिजम् ३०३ (विद्धशालभक्षिकायाम् १, श्लो. २) दृष्टिं हे प्रतिवेशिनि ! ५२ (सू० 'विजाकायाः' दशरूपके २,१९) दृष्ट लोचनवन्मनाम् १०० (सरस्वतीकण्ठाभरणे ५, १५, ४९६) दृष्टः(ष्टिः) सालसतां बिभर्ति ७४ (दशरूपकावलोके २.७६) दृष्ट्वैकासनसंस्थिते १९१ (अमरुशतके १९; वामनीये ३, २) दे आ पसिअ निअत्तसु ११८ (ध्वन्यालोके दे ! त्वदश्वीयखुरक्षत- २६४ ( ) देव ! त्वद्यशसि स्वैरम् २६३ ( देव्वायत्तमि फले कि कीरउ १०५ (गाथासप्तशत्याम् ३, ७९) देश: सोऽयमरातिशोणित- १३१, २०० (वेणीसंहारे अं. ३, श्लो. ३३ ) दोभ्यां तितीर्षति २७२ ( काव्यप्रकाशे १०, ४३७) दोषाकरण सम्बध्नन् २२१ ( काव्यादर्श २, ३१२ ) द्यामालिलिङ्ग मुखमाशु २८१ ( 'द्यूतं हि नाम पुरुषस्य' २९६ ( मृच्छकटिके २; वामनीये, ४, ३,) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482