Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 435
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलकारमहोदधिविवरणोदाहतपद्य-प्रारम्भः - अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् बभूव भस्मैव सिताङ्गरागः १३४ ( कुमारसम्भवे स. ७, श्लो. ३२) बहलतमा हयराई ११७ (गाथासप्तशत्याम् ४, ३५) बाणैः क्षुण्णेषु सैन्येषु २०७ (सरस्वतीकण्ठामरणे २,१७५) 'पाल इति सुतरामपरित्याज्य: २९० (हर्षचरिते बालय ! नाहं दूई २८८ बालस्य यद् भीतिपलायितस्य २६५ बाले ! नाथ ! विमुश्च मानिनि ! १६७ (अमरुशतके ५७) बालेन्दुवक्राण्यविकास २८२ (कुमारसम्भवे ____३, २९) बाले । मालेयमुचैन १९८ (सु. १७१६ धाराकरम्यस्य ) विमति यश्च देहार्थे १३० (सरस्वतीकण्ठा भरणे १,४) विभ्राणा हृदये त्वया ३१७ बुधो भौमश्च तस्योः ४३ ( अलङ्कारचूडामणौ अ. १, श्लो. ४०) ब्रह्माण्डकारणं योऽप्सु १७४ भक्तिप्रविलोकनप्रणयिनी २२१, ३०३ ('सु. सू.' भागवतामृतदत्त(वर्धन)स्य) भद्रात्मनो दुरधिरोहतनोः १२० (काव्यप्रकाशे भद्रे मारि ! प्रशस्तं वद १.४ (सरस्वतीकण्ठाभरणे १, १४४) भम पम्मि! वीसत्यो ५३, ११६, १२० (गाथासप्तशत्याम् २, ७५) भस्मोधूलन ! भद्रमस्तु ३०८ (काव्यप्रकाशे १०, ५०३) भित्त्वा सद्यः किशलय६८ (मेघदूते ११०) भीष्मप्रीष्मप्रगुणितवपुः २५ ( भुजङ्गकुण्डली व्यक्तः भुजङ्गमस्येव मणिः ३३४ ( काव्यप्रकाशे १०, ५८३) भुजविटपमदेन व्यर्थभुवनश्रियमङ्खरयति भूपतेरुपसर्पन्ती १४७ (काव्यप्रकाशे ७, १७९) মুৰিমাৰগৰাঙ্গাল ! १२९ (सरस्वतीकण्ठाभरणे १,१) भूरेणुदिग्धान् नवपारिजात- १८४ (वन्यालोके ३, २७) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482