Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 437
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८८ अलङ्कारमहोदधि-विवरणोदाहृतपद्य-प्रारम्भः अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् , माता नंतानां संघट्टः २१९ ( रुद्रटालङ्कारे मात्सर्यमुत्सार्य विचार्य ११८ (भ. शृङ्गारशतके ३६) माधुर्यव्यञ्जकैर्वणः २०२ (काव्यप्रकाशे ९,८०) मानमस्या निराकर्तुम् ३१८ ( काव्यादर्श २, २९९) मानिनीजनविलोचन ४७ (किरातार्जुनीये ९, २६) मा भवन्तमनलः पवनो वा १६७ (वामनीये ५, १, १४) मारारिशक्ररामेभ २१९ (रुद्रटालङ्कारे ५, ६) मिता भूः पत्याऽपाम् १३३ ( मित्रे कापि गते सरोरुह- १८९ ('भट्टवामनस्य' का. प्र. ८, ३४४) मुक्तिमुक्तिकदकान्त १०५ (अलङ्कारचूडामणौ अ.१, श्लो. ५८ ) मुखपङ्कजरङ्गेऽस्मिन्- २५६ (काव्यादर्श २, ९३;स. क. ४, ३२) मुखमम्भोरुहं तावत् २४२ ( मुखमहह ! मृगाक्ष्याः मुखमिन्दुसुन्दरं ते २३७ ( रुद्रटकाव्यालङ्कारे ८, १८ ) मुखं ते शशिनवेदम् २४२ ( मुखं विकसितस्मितम् ३७ (सू. रुमस्य, काव्यप्रकाशे २,९) मुखांशवन्तमास्थाय १४२ ( सरस्वतीकण्ठाभरणे १, ११) मुग्धे ! मुग्धतयैव नेतुमखिलः १०५ ( अमरुशतके मुनिरपि गुरुर्दिव्यास्त्राणाम् मुनिर्जयति योगीन्द्रः ३२६ (ध्वन्यालोके उ. ४) मुरारिनिर्गता नूनम् मृगलौचनया विना २७९ ( काव्यप्रकाशे १०, ४९७ ) मृगा(ग्य)श्व दर्भाङ्कुरनियंपेक्षाः२३,३०९ (रघुवंशे १३, २५) मृदुपवनविभिन्नः १४६ (विक्रमोर्वशीये अ. ४, श्लो. १०) मृधे निदाघघमांशु२३८ ( काव्यप्रकाशे १०, ४०४ ) मेघानिलेन अमुना १३८ (वामनीये २, २, ८) मैनाकः किमयं रुणद्धि २४७ (महानाटके ३,७३; दशरूपके ४,२९) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482