Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute

View full book text
Previous | Next

Page 436
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८७ २, ३) गद्य-पद्यानां मूलस्थलादिशापिका सूची। पद्य-प्रारम्भ अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् भ्रमिमरतिमलसहृदयताम् १२९ (ध्वन्यालोके भ्रश्यद्विश्वम्भराणि भ्रातः कोक ! विमुञ्च भ्रमेदे सहसोदतेऽपि १९० (रत्नावल्याम; अ, २, श्लो. २०) मण्डलीकृत्य बोणि १९१ (काव्यादर्श १,७. का.मी. १४) मध्नामि कौरवशतम् १२५ (वेणीसंहारे अं. १, श्लो. १५) मदनदारुण उस्थित २१७ (सरस्वतीकण्ठाभरणे २, १०९) मधु द्विरेफः कुसुमैकपात्रे ९७ (कुमारसम्भवे ३, ३६) मधु[ग] राग[वि]वर्द्धिन्यः २२४ ( काव्यादर्श २, ३१७) मधुरिमरुचिरं वचः ३०२ ( काव्यप्रकाशे १०, ५१६) मधुमेधूनि गान्धर्वम् २१३ ( सरस्वतीकण्ठाभरणे २, १८१) मनः समाधिस्थिरताम् २४ ( मनीषिताः सन्ति गृहेऽपि १९८, ३०९ (कुमारसम्मवे मनोरप्रियालोक १५७ (काव्यादर्श ३, १४०) मनोरागस्तीव्रम् १८८ (मालतीमाधवे नं. २, श्ले. १) ' मन्त्री हीनः स्वरतो वर्णतो वा' ४४ (पा. महाभाष्ये १, १, १) मन्थायस्तार्णवाम्भः २०२ (वेणीसंहारे अं. १, श्लो. २२) मन्ये कल्पद्रुमाविभ्यः २६८ ( मय्येवास्या मुखश्रीः २४३ ( काव्यादरों . २, २३) मलयजरसविलिप्ततनवः ३२१ (वामनीये महति समरे शत्रुघ्नस्त्वम् ३९ ( महदे सुरसंधमे तमवसमा- २२१ (देवीशतके ___७६) महिलासहस्सभरिए १२५ (गाथासप्तशत्याम् २, ८२) महेन्द्रमास्थाय महोक्षरूपम् २२८ (रघुवंशे ६,७२) माए ! घरोवयरणं ४९ (काव्यप्रकाशे २, २६) माकन्दालीमरन्दप्रसरभरमा गर्वमुबह कपोलतले ७३ (दशरूपके . २, २२) 1 uilili lilli niill i For Private And Personal Use Only

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482