Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्य-प्रारम्भ
गद्य-पद्यानां मूलस्थलाविज्ञापिका सूची। ३६७
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अस्त्रज्वालावलीह
१९७ (वेणीसंहारे अ. ३, श्लो. ७) अस्थीन्यस्थीन्यजिन
२१५ ('धनपालस्य' सरस्वतीकण्ठाभरणे२, २३५) अस्मान् साधु समीक्ष्य ८३ (अभिज्ञानशाकुन्तले अं. ४, श्लो. १६) अस्याः कर्णावतंसेन १६४ ( काव्यप्रकाशे उ. ७, २८६ ) अस्याः सर्गविधौ प्रजापतिः २२९ (विक्रमोर्वशीये १,
९) अहमेव गुरुः सुदारुणानाम् ३२० (काव्यप्रकाशे उ. १०, ५५६) अहयं उज्जुअरूआ तस्स १२४ (गाथासप्तशत्याम् २, २७) अहिणवमणहरविरइय- ३३५ (सरस्वतीकण्ठाभरणे परि.१, ३७ ) अहीनभुजगाधीश
२२६ ( अहो ! केनेदृशी बुद्धिः २२६ (काव्यप्रकाशे उ. ९, ३५३ ) आगत्य सम्प्रति वियोग- २८० ( काव्यप्रकाशे उ. ५, १२५) आशा शक्रशिखामणिग्रणयिनी १५७ (बालरामायणे अं. १, श्लो. ३६ ) आत्ते सीमन्तचिह्न रत्ने ३३१ (हनुमत्कवेः खण्डप्रशस्त्याम् ) आत्मारामा विहितरतयः १७२ (वेणीसंहारे
१, २३) आदाय चापमचलम् २२४ (काव्यप्रकाशे. उ. ९, ३८३) आदाय वारि परितः २८५ (मद्देन्दुराजस्य औ.वि.च.का. १३९,२०) आदावञ्जनपुञ्जलित- १५३ ( काव्यप्रकाशे ७, २००) आदित्योऽयं स्थितो मूढाः १११ ( महाभारते शान्ति० अ. १५३, १९) आनन्दमन्थरपुरन्दर- ३३० (कृत्तिवार्तिके आनन्दममन्दमिमम् . २९९ (रुद्रटालङ्कारे
९,४७) आनन्दसिन्धुरतिचापल- १४८ ( काव्यप्रकाशे उ. ७, १६२) आनन्दाश्रु प्रवृतं मे २९९ ( काव्यादर्श
२, २६७) आपृष्टासि व्यथयति मनः ९८ (सरस्वतीकण्ठाभरणे ५, १८७) आराद्धं किमु दैवतम् आराद्धो मूभिर्यत् आरोहत्यवनीरुहः प्रविशति १९३ ('वसुन्धरस्य' स. क. १, ८२) आलक्ष्यदन्तमुकुलान् १०१ (अभिज्ञानशाकुन्तले ५, १७)
For Private And Personal Use Only

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482